SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ गजप्रशीय सूत्रे मुचत्वेन पञ्च योजनशतानि पश्चशतयोजनानि विज्ञेयः, तथा अर्द्धवृनीयानि योजनशतानि = सार्द्धद्वयशतयोजनानि विष्कम्भेण = विस्तारेण विज्ञेयः । तथास मूलप्रासादावतंसकः अभ्युद्गतोच्छ्रित० इत्यादिविशेषणविशिष्टो योध्यः । अमुमेवार्थे सूचयितुमाह- 'अम्भुग्गयभूमिय० वष्णओ' इत्यादि । वर्णक ग्रन्थः'अव्भुग्गय मुसिय' इत्यारभ्य 'पडिरूवे' इत्यन्तः पाठः एकोनषष्टितमम्रत्रोक्लो बोध्यः। तथा-भूमिभागः= मूलमासादात्रत' सकमध्यगतभूमिभागवर्णनम्, पञ्चद शस्सूत्र, उल्लोकः=मूलमासादोपरितन भागवर्णन मेकविंशतितमे मुत्रे तथा सपरिवार सिहासनम् = इतर सिंहासन सहित मुख्य सिंहासनवर्णनं चैकविंशतितम द्वात्रिंश तितमसूत्रोक्तवद् भणितव्यं = वक्तव्यम् । तथा पूर्ववदेव अष्टाष्ट मङ्गलकानि= स्वस्तिकादीनि, ध्वजाः, छत्रातिच्छत्राणि च चतुर्दशमुत्तानि वक्तव्यानीति । स खलु पूर्वोको मूलप्रासादावत सकः तदर्द्धाच्चत्व प्रमाणमात्रैः = मूलप्रासादात्रयोजन की है. तथा विस्तार इसका २५० योजन का है. तथा यह मूल प्रासादावतंसक अभ्युपगतोच्छ्रित आदि विशेषणों से विशिष्ट है. इसी बात की सूचना सूत्रकारने 'असुग्गयमुसिय० वण्णओ' इस पाठ द्वारा दी है यहां 'अन्युग्गय मुसिय' इस पाठ से लेकर 'पडिलवे' 'तक का पाठ ५९वे' सूत्र में कहा गया जानना चाहिये. तथा भूमिभाग - मूलप्रासादावत सक के मध्य गत भूमिभाग का वर्णन १५ वें सूत्र में, उल्लोकमूलप्रासाद के ऊपर के वर्णन २१ वें सूत्र में, तथा सपरिवारसिंहासनका वर्णन - इतरसिंहासन सहित मुख्यसिंहासन का वर्णन - २१वें और २२वें मूत्र में किया गया जानना चाहिये. तथा पहिले की तरह ही आठ २ स्वस्तिकादिक मंगलक, ध्वजाएँ एवं छत्रातिच्छत्र ये सब यहां १४वे सूत्रोक्त कहना चाहिये. वह पूर्वोक्त मूलप्रासादावन सक अपने प्रमाण से आधे प्रमाणवाले अन्य चार प्रासादादએના વિસ્તાર ૨૫૦ ચાજન જેટલેા છે. તથા આ મૂલ પ્રાસાદાવત...સક અભ્યુપગતિ વગેરે વિશેષણાથી વિશિષ્ટ છે. એ વાતનું સૂચન સૂત્રકાર २मा घाउ वडे ४रे छे. "अग्गय मुसिय" या चारथी भांडीने "पडिरूवे" अन्युरगयमुसिय वंगणओ" સુધીના પાઠ પ૯ મા સૂત્રમાં કહેવાયા છે તેમજ ભૂમિભાગ-મૂલ પ્રાસાદાવત'સકના મધ્યગત ભૂમિભાગનું વર્ણન ૧૫ મા સૂત્રમાં, ઉલ્લેક મૂલ પ્રાસાદની ઉપરના ભાગનું વર્ણન ૨૧ મા સૂત્રમાં, તથા સપરિવાર સિંહાસનનું વર્ણન—બીજા સિ હાસના સહિત મુખ્ય સિંહાસનનું વર્ણન ૨૧ મા સૂત્રમાં અને ૨૨ મા સૂત્રમાં કરવામાં આવ્યું છે. તેમજ પહેલાંની જેમજ આઠ આઠે સ્વસ્તિક વગેરે મંગલક, ધ્વજા અને છત્રાતિ ત્ર આ બધાં અહીં ૧૪મા સૂત્ર મુજબ સમજવાં જોઈએ. તે નાકત મૂલપ્રાસાદાવત્ત...સક પેાતાના પ્રમાણથી અર્ધા પ્રમાણવાળા ખીજા અન્ય ચાર પ્રાસાદાવત’સકાથી ४८८ 66
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy