SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४८४ राजप्रश्नीयसूत्रे क्त्तिा ते णं पासोयवडे सया पणवीसं जोयणसयं उर्दूउच्चत्तणं वासट्रि जोयणाई अद्धजोयणं च विखंभेणं अव्भुग्गयमुसिय--वण्णओ, भमिभागो उल्लोओ सीहालणं सपरिवार भाणियव्वं, अट्रमंगलगा झया छत्ताइच्छत्ता। ते णं पासायवडे सगा अण्णेहि चउहि तयद्धचत्तप्पमाणमेत्तेहिं सव्वओ ससंता संपरिक्खित्ता । ते णं पासायवडे. सगा बासट्टि जोयणाई अद्धजोयणं च उडू उच्चत्तणं एकतीसंजोयणाई कोसं च विक्खंभेणं-वण्णओ, उल्लोओ, सीहासण-सपरिवारं, पासायवडे सगाणं उवरि अदृटुमंगला झया छत्ताइच्छत्ता ॥ सू० ७१ ॥ - छाया-तस्य खलु वहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे : अत्र खलु महानेको मूलमासादावतसकः प्रज्ञप्तः। स खलु मूलमासादावतसकः पञ्च योजनशतानि उर्ध्वम् उच्चत्वेन अर्द्धतृतीयानि योजनशतानि ___ अब सूत्रकार इस बात का वर्णन करते हैं कि उस बहुसमरमणीय भूमिभाग में बिलकुल मध्यभागमें मूलपासादावतंसक है और उसकी चारों दिशाओं में अन्य और प्रासादावतंसक हैं, भूमिभाग आदिक हैं, ध्वजादिक हैं 'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स' इत्यादि। मूत्रार्थ-(तस्स णं वहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए) उस बहुसमरमणीय भूमिभाग के मध्यभाग में (एत्थणं महेगे मूल- . पासायवढेसए पण्णत्ते) एक बहुत बड़ा मूलप्रासादावतंसक कहा गया है. (से णं मूलपासायवडेंसए पंच जोयणसयाइ उड्डः उच्चशेणं) यह मूलपासा, , હવે સૂત્રકાર તે બહુસમરમણીય ભૂમિભાગના એકદમ મધ્યભાગમાં મૂલપ્રાસાદાવતુંસક છે અને તેની ચારે દિશાઓમાં બીજા પણ પ્રાસાદાવર્તસકે છે, ભૂમિભાગ વગેરે છે, ધ્વજદિક છે, તેનું વર્ણન કરે છે – 'तस्स णं बहुसमरमणिजस्स भूमिभागस्स' इत्यादि । सुत्रार्थ-(तस्स णं वहुसमरमणिज्जस्स भूमिभागस्स बहुज्झदेसभाए) ते पसभरमणीय भूमिमाना भ मध्यभागमा (पत्थणं महेगे मूलपासायवडेसए पण्णत्त) मे मा वि प्रासादावत' स वाय छ. (से णं मूलपासायवडे सए पंच जोयणसयाई उङ्क उच्चशेणं) मा भूत प्रासाहातसयामा पांयसे। यान
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy