SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४८२ राजप्रश्नीयसूत्र विशिष्टरूपयुक्तानि सोपान तत्रयाणि प्रज्ञप्तानि । वर्णका-त्रिसोपानप्रतिरूपकवर्णनपरः पदसमूहो यानविमानवर्णनपर पदसमूह्वद् योध्यः, स च द्वादशमूघोक्तो विज्ञेयः। तथा-तोरणानि तेपां त्रिसोपानपतिपम्काणां पुरोवर्तीनि तोरणानि विज्ञेयानि। तद्वर्णनपरो ग्रन्थः 'तोरणा जाणामणिमएस थंभेसु' इत्यारभ्य 'जाव पडिरूवा' इत्यन्तः पूर्वोक्तो बोध्यः, स च त्रयोदशसूत्रे प्रोक्तः इति । तथा-अप्पाष्टमङ्गलकानि, ध्वजाः, छत्रातिच्छत्राणि, घण्टायुगलानि. पताकातिपताकाः, उत्पलहस्ताः. कुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापु. ण्डरीकशतपत्रसहस्रपत्रहस्ताश्च तेषां तोरणानामुपरि विज्ञेयाः। एप वर्णन चतुर्दशसूत्रे विलोकनीयम् । एतानि सर्वाणि सर्वरत्नम यानि अच्छानि यावत् प्रतिरूपाणि बोध्यानीति । तस्य खलु उपकारिकालयनस्य उपरि ऊर्श्वभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः। स हि भूमिभागः 'से जहानामए समूह यानविमान के वर्णक करने वाले पद समूह की तरह से जानना चाहिये. यह वर्णन १२वे सूत्र में किया गया है। इन विशिष्टरूपयुक्त सोपानपंक्तित्रयों के आगे तोरण-हैं. इनका वर्णन करने वाला ग्रन्थ 'तोरणा णाणामणिमएसु थंभेसु' इस पाठ से लेकर 'जाव पडिरूवा' पाठ तक पहिले कहा जा चुका है. यह सब पाठ १३ वे सूत्र में आया है. अष्ट अष्ट मंगलक, ध्वजाएँ, छत्रातिच्छत्र, घण्टायुगल, पताकातिपताका, उत्पलहस्त, कुमुद, नलिन, सुभग, सौगंधिक, पुण्डरीक, महापुण्डरीक, शतपत्र, सहसपत्र, इन तोरणों के ऊपर हैं, इनका वर्णन करनेवाला पाठ १४वे सूत्र में कहा जा चुकाहै. ये सब सर्वथा रत्नमय हैं, अच्छ-आकाश स्फटिक की तरह निर्मल हैं-यावत् प्रतिरूप है. इस उपकारिकालयन के ऊपर उध्वभाग में बहुसमरमणीय भूमिभाग है, यह भूमिभाग 'से जहानामए आलि. ચાનવિમાનના વર્ણન જેવું જ સમજવું જોઈએ. ૧રમ સૂત્રમાં આ વર્ણન કરવામાં આવ્યું છે. આ વિશિષ્ટરૂપ ચુકત સે પાનપંકિતત્રની સામે તોરણે છે. એમનું વર્ણન 'तोरणा णाणामणिमएमु थंभेसु' मा ५४थी भांडीन. 'जावपडिरूवा' 8 सुधा પહેલાં કરવામાં આવ્યું છે. આ પાઠ ૧૩મા સૂત્રમાં આવેલ છે. આઠ આઠ મંગલક Landal, छातिरछत्री, घायुगदी पतियता, त्यस्त, मुह, नलिन, सुमा, સૌગંધિક, પુન્ડરીક, મહાપુન્ડરીક શતપત્ર, સહસ્ત્રપત્ર, આ તોરણેની ઉપર છે, એમના વર્ણન સંબંધી પાઠ ૧૪મા સૂત્રમાં છે. આ બધાં સર્વથા રત્નમય છે, અચ્છ, આકાશ, સ્ફટિકની જેમ નિર્મળ છે, યાવત્ પ્રતિરૂપ છે. આ ઉપકારિકાલયનની ઉપર ઊર્વભાગમાં मसभरमणीय भूमिमाग. छ, मा भूमिला। 'से जहानामए आलिंगपुक्खरेइवा'
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy