SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ राजप्रश्रीयसूत्रे मणिजालेन = मणिमयेन दामसमूहेन, एकैकेन लम्बमानेन कनकजालेन सुवर्णयेन, दामसमूहेन एकैकेन लभ्यमानेन रत्नजालेन = रत्नमयेन दामसमूहेन, एकैकेन लम्बमानेन पद्मजालेन = सर्वरत्नमयेन पद्माकारेण दामसमूहेन च सर्वतः समन्तात्=चतुर्दिशि सम्परिक्षिप्ता =सम्परिवेष्टिता । तानि हेमजालादीनि कीदृशानि ? इति दर्शयितुमाह- 'ते णं जाला' इत्यादि । तानि पूर्वोक्तानि खल हेममयादीनि जालानि तपनीयलम्बूषकाणि तपनीया: स्वर्णमयाः लम्बू पकाः=आभरणविशेषा येषु तानि स्वर्णमयलम्बूषकयुक्तानि, 'जान' यावत्पदेनसुवर्णप्रतर कमण्डिताग्राणि नानामणिरत्नविविधहारार्द्ध हारोपशोभितसमुदायानि ईषदन्योन्यासम्प्राप्तानि वातैः पूर्वापरदक्षिणोत्तरागतेः मन्दं मन्दम् एजमानानि एजमानानि प्रलम्वनानि प्रलम्बमानानि शब्दायमानानि शब्दायमानानि उदा रेण मनोज्ञेन मनोहरेण कर्णमनोनिरृतिकरेण शब्देन तान् प्रदेशान् सर्वतः समन्तात पूरयमाणानि आपूरयमाणाणि श्रिया अतीव अतीव उपशोभमानानि इति संगृह्यते । अर्थस्त्वेषां पूर्वमुक्तः । सुवर्णप्रतरकमण्डिताग्रादिविशेषणविशि ष्टानि तिष्ठन्ति । तस्याः खलु पद्मवरवेदिकायाः तत्र तत्र स्थले तस्मिन् एक लम्बे रत्नमय दामसमूह से एक २ लम्बे सर्वरत्नमय पद्माकार दामसमूह से, चारों दिशाओं की ओर और विदिशाओं की और अच्छी तरह से परिवेष्टित है. ये सब हेमजालादिक स्वर्णमय आभरण विशेष हैं यहां यावत् पद से 'सुवर्णमतरकमण्डिताग्राणि नानामणिरत्नविविश्वद्वाराहारोपशोभितसमुदायानि, ईपदन्योन्यासम्प्राप्तानि इत्यादि पाठ से लेकर 'श्रिया अतीव २ उपशोभमानानि' यहां तक के पाठ का संग्रह हुआ है । इस पाठ का अर्थ पहिले लिख दिया गया है। इस पद्मवर • રત્નમય દામસમૂહથી,એક એક લાંબા સર્વ રત્નમય પદ્માકારદામ સમૂહથી, ચારે દિશાઓની તરફ અને વિદિશાઓની તરફ સારી રીતે પરિવષ્ટિત છે. એ સર્વે હેમ જાલ વગેરે स्वानुभय माभरण विशेष छे.----अडी मण्डिताग्राणि, नानामणिरत्नविविधहाराद्धं हारोपशोभितसमुदायानि, ईष " યાવત્ પથી सुवर्णप्रतरकदन्योन्यासम्प्राप्तानि' वगेरे पाठथी भांडीने 'श्रिया अतीव २ उपशोभमानानि' અહી સુધીના પાઠના સંગ્રહ થયા છે. આ પાઠના અર્થ પહેલાં સ્પષ્ટ કરવામાં આન્યા છે. આ પમકરવેદિકાના તે તે સ્થળના એક એક દેશમાં -समान आश्वाणा तुरंग (घोडा) युग्भ छ. अडीं, नरस घाडा, किंनरस घाडा, किंपुरिसस घाडा, महोरगसघाडा, गंधव्वसंघाडा' मा पाहनो सग्रह थयो छे. आा चाहना अर्थ पडेलां स्पष्ट अवामां आव्यो ४७२ યાવત, પદથી ઘણા હયસ લાટે 'गयस' घाडा,
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy