SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू.७० पदमवरवेदिकावनपण्डवर्णनंच तस्य खलु उपकारिकालयनस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, यावन्मणीनां स्पर्शः ॥ मू० ७० ॥ 'से ण एगाए' इत्यादि। टीका---तत् खलु-उपकारिकालयन खलु एकया पद्मवरवेदिकया पद्माकारया वरवेदिकया एकेन वनषण्डेन च सर्वतः सर्वदिक्षु समन्तात्-सर्वविदिक्षु सम्परिक्षिप्तम् सम्यकपरिवेष्टितम् । ला खलु पद्मवरवेदिका अ योजनम् अर्द्ध योजनप्रमाणा उर्ध्वमुच्चत्वेन प्रज्ञता, तथा पञ्चधनुश्शतानि पञ्चश. तधनूषि विष्कम्भेण प्रज्ञप्ता परिक्षेपेण परिधिना च उपकारिकालयनसमा उपकारिकालयनतुल्या, अर्थात सप्तविंशत्यधिक-द्विशताधिक-पोडशसहस्रोत्तराणि त्रीणिलक्षाणि योजनानि त्रीन् क्रोशान्, अष्टाविंशत्यधिकैकशतसंख्यकानि धनूषि, त्रयोदश च अर्जुलानि, अ मुलं च किंचिद्विशेषाधिक परिक्षेपेण प्रज्ञप्तेति। तस्याः खलु पद्मवर वेदिकायाः अयमेतद्रूप:-वक्ष्यामाणप्रकारो वर्णावासः-वर्णन वर्ण:-वास्तविकस्वरूपकीर्तनं तम्यावास इव=निवास इव-वर्णावास ऊपर-ऊर्श्वभाग में बहुसमरमणीय भूमिभाग कहा गया है. इसका वर्णन 'जाव मणीणं फासो' इस पाठे तक ग्रहण यहां करना चाहिये। टीकार्थ-उपकारिकालयन एक पद्मवर वेदिका से पदमाकार सुन्दर वेदिका से और एकवनपंड से सब दिशाओं की ओर एवं विदिशाओ की ओर अच्छी तरह से परिवेष्टित है। यह पद्मवरवेदिका ऊंचाई में आधे योजन की है और विकम में ५०० धनुष की है परिक्षेप इसका उपकारिकालयन के बराबर है. अर्थात् ३१६२२७ योजन का तथा ३ कोश का एवं १२५ धनुष का तथा कुछ अधिक १३।। अंगुल का है. પંકિતઓ છે. વર્ણન એમની સામે રણે છે. વર્ણન આઠ આઠ મંગલકે છે. ધ્વજા मा छ. छत्रातिछत्रो छ. (तस्स ण उवयारियालयणस्स उवरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते जावमणीण फासो) ते ४२यननी ७५२-मामा गई समरणीय भूमिमा ४वाय छ. मानु वर्णन 'जाव मणीण फासो' २ या સુધી ગ્રહણકરવું જોઈએ. ટીકર્થ–ઉપકારિકલન એક પદુમવરંવેદિકાથી—પદ્માકાર સુંદર વેદિકાથી અને એક વનખંડથી સર્વ દિશા તરફ અને વિદિશાઓની તરફ મેર સારી રીતે પરિ. વેષ્ટિત છે. તે પદ્મવદિક ઊંચાઈમાં અર્ધા જન જેટલી છે અને વિષ્કભમાં ૫૦૦ પાંચસે ધનુષ જેટલી છે. આ પારક્ષેપ ઉકારિકાલયન જેટલું છે એટલે કે ૩૧૬રર૭ જનને તથા ત્રણ કેસને અને ૧૨૮ ધનુષને તથા સહેજ વધારે ૧૩ આંગળનો છે. આ પદ્મવદિકાને વર્ણવાસ–વાસ્તવિક સ્વરૂપને બતાવનાર પદ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy