SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयमत्रो लाभ्यां-हस्ततलाभ्यां परिगृहीतं दशनख-दशनखयुक्तं शिरआवर्त-शिरः प्रदेशे कारितभ्रमणं मस्तके-शिरसि अनलिम्-अञ्जलिपुटं कृत्वा एवम्-अनुपदं व क्ष्यमाणं वचनम्, अबादीत्- "नमात्थुणं अरिहंताणं" नमोऽस्तु खलु अर्हद्धयः-इत्यादीनां 'संपत्कामस्स' सम्प्राप्तुकामस्येत्यन्तानां पदानां व्याख्या औपपातिकसूत्रे मत्कृतायां पीयूपवर्षिणी टोकायां विलोकनीया । 'वंदामि गं' इत्यादि-चन्दे खलु तत्र गतम् जम्बूद्वीपे द्वीपे-आमलकल्पानगर्या आम्रशालबनचैत्ये पृथित्रीशिलापटके निपणम् भगवन्तं इह गतेो ऽहं. वन्दे । पश्यतु मां . भगवान् तत्र गत इह गतम्, अवस्थम्, 'मे' इत्यत्र आपत्वाद्वितीयार्थी पष्ठी। इति कृत्वा- इति स्तुत्वा भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा च सिंहासनस्थितः पूर्वाभिमुखं संनिषण्णः- उपविष्टः ॥ म.३ मूलम्-तएणं तस्स सूरियाभस्स इमे एयारूवे अज्झथिए चितिए कप्पिए पत्थिए मणोगए संकप्पे समुप्पजित्था-एवं खल्लु समणे भगवं महावीरे जंबूदावे दीवे भारहे वामे आमलकप्पाए णयरोए बहिया अंबसालवणे चेइए अहापडिरूव उग्गहं उग्गि हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । ते महाफलं खलु तहारूवागं भगवताणं णामगोयस्स वि सवणयाए किसंग पुण अभिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए, एगस्सवि एक दशनखोंसे युक्त अंजलि उसने बनाई और उसे मस्तक पर तीन बार घुमाकर इस प्रकार से कहा-'नमोत्थुग अरिहंताण भगवंताण' इत्यादि पदों से लेकर 'संमा कामस्य' इस पदतक के इन समस्त पदों का अर्थ औपपातिक सत्र में पीयूषवपिणी टीका में लिखा जा चुका है सो वहां से देख लेना चाहिये बाकी के अवशिष्ट पदों का अर्थ मूल सूत्र के अर्थ अनुसार ही है ॥ ३ ॥ યુક્ત તેણે અંજલિ બનાવી અને તે અંજલિને ત્રણવાર મસ્તક ઉપર ફેરવીને આ प्रमाणे प्रार्थना ॥ "नमोत्थुगं अरिहताण भगवंताण” कोरे पोथी भांजन "संमाप्तुकामस्य " मी अधाना गया पहोनी म मोपपाति: सूत्रनी पीयू५વર્ષિણી ટીકામાં લખવામાં આવ્યું છે. ત્યાંથી જાણી લેવું જોઈએ. શેષ પદનો અર્થ મૂળ સૂત્રના અર્થ પ્રમાણે જ છે. સ. ૩
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy