SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ - राजप्रश्नीयमत्र प्रकृत्या स्वभावेन उदकरसेन-जलरूपरसेन युक्ताः प्रज्ञप्ताः, ताश्च मासादीयाः दर्शनीया:अभिरूपाः प्रतिरूपाः, एपां व्याख्या प्राग्वत् । ____तासां ग्वल वापीनां यावद् बिलपतिकानां-बाप्यादि विला का. पर्यन्तानां पूर्वमस्मिन्नेव सूत्रे वर्णितानां मध्ये प्रत्येक प्रत्येकम्-एकैकस्याः वाप्यादेः चतुर्दिशि-दिवचतुष्टये चत्वारि त्रितोपान प्रनिम्पकाणि-सुन्दरसो. पानपत्रियाणि, प्रज्ञप्तानि । तेषां खलु त्रिसोपानप्रतिरूपकाणाम् अयमेत. द्रूपःअनुपदवक्ष्यमाणस्वरूपः, वर्णाऽऽबासः-वर्णनपद्धतिः, प्रज्ञप्तः, तद्यथा-चनमयाः,- नाना पाः नेमाः भूमि नागाद निष्कासन्न प्रदेशाः, त्रिलोपानवर्णन' द्वादशवतो बोध्यम् । तोरणानां तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येकं तोर. णानां सम्बन्धिनो ध्वजाः छत्रातिच्छन्त्राणि च ज्ञातव्यानि, एतद्विवरणं चतुर्दशमत्रतो ग्राह्यम् ॥ मू० ६४ ॥ मूलम्-तासि पंखुड्डो खुड्डियाणं वावीणं विलपंतियाणं तत्थ तत्थ तहि तहिं देसे वहवे उप्पायपव्वयगा नियइयपव्ययगा जगईसे युक्त है, कितने क स्वाभाविक-जलरुप रस से सहित हैं। ये सब जलाशय प्रासादीय दर्शनीय अभिरूप एवं प्रतिरूप हैं. इन पदों की व्याख्या पहिले करदी गई है: वापी से लेकर कूपरूप विलपर्यन्त के प्रत्येक जलाशय की चारों दिशाओ में अर्थात्-प्रत्येक जलाशय के चारों ओर मुन्दर २ सोपानपंक्तित्रय हैं इन प्रत्येक सोपानपंक्तित्रयों का वर्णन इस प्रकार से हैंवज्ररत्नमय इनके नेम-शूमिभाग से ऊपर निकले हुए प्रदेश हैं. इन त्रिसोपानों का वर्णन १२३ मूत्र में किया जया जानना चाहिये त्रिसोपानप्रतिरूपकों के प्रत्येक त्रिसोपान के तोरणों की ध्वजाओं का एवं छत्रातिछत्रों का कथन करना चाहिये, इन सब का विवरण १४वे मूत्र में किया गया प्रकार के जैसा जानना चाहिये. ॥ मू० ६४॥ દેશનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ પદેથી વ્યાખ્યા પહેલાં કરવામાં આવી છે. વાપી (વાવ)થી માંડીને પરૂપ બિજ સુધીના દરેકે દરેક જળાશયની ચારે દિશાઓમાં એટલે કે દરેક જળાશયની ચારે તરફ સુંદર સુંદર ત્રણ ત્રણ સપાન પંકિતઓ છે. આ દરેકે દરેક સેવાનપંક્તિત્રનું વર્ણન આ પ્રમાણે છે-વારત્નના - એમના નમ-ભૂમિભાગથી બહાર નિકળેલા પ્રદેશ છે. આ ત્રિપાનનુ વર્ણન ૧૨ માં સૂત્રમાં કરવામાં આવ્યું છે. ત્રિપાન પ્રતિરૂપકેના દરેકે દરેક ત્રિપાનનો તેરણોની દવાઓનું તેમજ છત્રાતિછનું કથન સમજવું જોઈએ. આ સર્વેનું વર્ણન ૧૪ માં સૂત્રમાં કરવામાં આવ્યું સૂત્ર ૬૪
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy