SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६३ सूर्याभविमानवर्णनम् ४२२ तीयानां वा-यद्वा-गन्धर्वाणां-गन्धर्वजातीयानां देवानां कीदृशानां किन्नरादीनाम् ? इति जिज्ञासायामाह-भद्र सालवनगतानां वा-अथवा नन्दनवनगताना, सौमनस्यवनगताना, पण्डकवनगतानां, हिमवन्मलयमन्दर गिरिगुहासमन्वाग तानां-हिमाचल-मलयाचलमन्दराचलकन्दरागतानां बा, एकतः-एकत्र, सन्निहितानां-मिलितानों, समोगतानां प्राप्तानां, सन्निषण्णानां-संस्थितानां, ममुपविष्टाना-सम्यगुपविष्टानास्. प्रमुदितप्रक्रीडितानां, ये पूर्व प्रमुदिताः प्रहृष्टाः पश्चात् प्रकोडितास्ते प्रमुदितप्रक्रीडितास्तेषाम् गीतरतिगन्धर्वहर्षितमनसांगीतानुरागिगन्धर्ववत्ममुदितचित्तानाम्, गद्य-वाक्यसमूह, पद्य-श्लोकं, कथ्यकथनीयम्, पदबद्ध-पदयुक्त पादबाढू-श्लोकचरणयुक्तम्, गेयं-गानयोग्य-गीतं, तदगेयं चतुर्विधम् उत्क्षिप्तकं-प्रथमतः समारभ्यमाणन ?, पादान्तकं-पादान्तयुक्त -वृद्धादि-चतुर्भागरूपपादवद्धम् इति भाव'२, मन्द-मध्यभागे मूछनादि गुणयुक्ततया मन्द मन्द' घोलनात्मकम् ३, रोचिताऽवसानं-यथोचितलक्षणयुक्ततया सत्यापितान्तम् ४, सप्तस्वरसमन्वागत पङ्ग-ऋपभर गान्धार३..अब गौतमस्वामी प्रभु से पुनः पूछते हैं कि हे भदन्त ! . 'भदसालकणंगयाणं' आदि इस · पूर्वोक्त पाठ के अनुसार भद्रासालवन में गये हुए आदि विशेषणों वाले किन्नर जातीय आदि देवों का ऐसा गाना गाते समय कि जो जाना चाहे गद्य-वाक्यसनूहरूप हो, पद्य-छन्दोबद्ध श्लोक आदि रूप हो, कथ्य-कथनीय हो, पदबद्ध-पदयुक्त हो, पादबद्ध-श्लोक के चरण रूप पाद से सहित हो, गेय-गाने योग्य हो, उत्क्षिप्तक-प्रथमतः समाः रभ्यमाण हो१, पादान्तक-पादान्त से युक्त हो२, अर्थात् चतुर्भागरूप चरण से बद्ध हो, मन्द हो-अर्थात् मध्यभाग में मूर्च्छनादि गुण से युक्त होने के कारण मन्द२ घोलनात्मक हो ३ रोचितावसान-यथोचितलक्षणों से युक्त होने के कारण सत्यापितान्त हो ४, सप्तस्वर--पहु१, ऋषभ२. गान्धार३. વગેરે પૂર્વોકત પાઠ મુજબ ભદ્રસાલવનમાં ગયેલા વગેરે વિશેષણ યુક્ત કિન્નર જાતીય વગેરે દેવે જ્યારે ગીત ગાવા માંડે છે ત્યારે–તે ગીત ભલે ગદ્ય-વાક્ય સમૂહ રૂપ હોય, કે પદ્ય-છન્દબદ્ધક વગેરે રૂપ હોય, કશ્યકથનીય હેય પદબદ્ધ-પદયુક્ત હોય પાદબદ્ધ શ્લેકના ચરણ રૂપ પાદથી યુકત હય, ગેય--ગાવા ગ્ય હાય, ઉંક્ષિસ્પક-પ્રથમતઃ સમારમ્ભમાણ હોય, ૧, પાદાન્તક-પાદતથી યુક્ત હાય રે, એટલે કે ચતુર્ભાગ રૂપ ચરણથી બદ્ધ હોય, મંદ હોય એટલે કે મધ્યભાગમાં મૂઈના વગેરે ગુણોથી યુકત હોવા બદલ મન્દ મન્દ શેલનાત્મક હોય,૩ નચિતાવસાન– યથોચિત લક્ષણેથી યુક્ત હવા બદલ સત્યાપિતાંત હોય , સમસ્વર–ષડૂજ-૧,
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy