SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ योधिनी टीका सू. ६३ सूर्याभविमानवर्णनम् दशालङ्कारम् अष्टगुणोपपेतम्, गुञ्जावककुहरोपगूढ रक्त त्रिस्थानकरणशुद्धं सकुहरगुञ्जद्वंशंतन्त्रीतलताललयग्रहसुसंप्रयुक्त मधुरं सम सुललितमनोहर मृदुकरिभितपदसञ्चार सुनतिवरचामरूपं दिव्यं नाटथ सज गेय पमी. तानां, भवेद् एतद्रूप: स्यात् ? हन्त ! स्यात् ॥ मू० ६३ ॥ ___ 'से जहानामए वेयालियवीणाए' इत्यादि टीका-स: पूर्वोक्तः शब्दः यथानामका वैतालिकवीणा-वैतालिकजातीया वीणा, तस्याः शब्दाः इति परेण सम्बन्धः, कीदृश्यास्तस्याः ? इति जिज्ञासायामाहउत्तरमन्दाच्छिताय:--उत्तरमन्दामूर्च्छनाविशेषः, तथा मच्छिताया:संस्पृष्टायाः अङ्के--क्रोडे, सुप्रतिष्ठितापा:--संनित्रिष्टायाः, कुशलनरनारीसुसंपरिगृहीतायाः-निपुणपुरुषस्त्री-सुष्ठुसम्यकपरिधृतायाः, चन्द नसावसान, सप्तस्वरसमन्वागत्त, एडदोषविषमुक्त, एकादश अलङ्कारयुक्त, अष्टगुणो. पपेत, गुञ्जावककुहरोपगूढ, रक्त, त्रिस्थानकरणशुद्ध, सकुहरगुञ्जदंशतन्त्रोतलताललय ग्रह से सुसंप्रयुक्त, मधुर' सुललित, मनोहर. मृदुकरिभितपदस चारसंपन्न, सुनतिवरचारुरूपयुक्त, दिव्य एवं नाटयसज्ज ऐसे गीत को गाने वाले पूर्वोक्तकिन्नरों आदि देवों का शब्द होता है ? (हंता सिया) हां, गौतम ! ऐसा ही शब्द उन तृण मणियों का होता है। टीकार्थ-यहां सूत्र में 'वेयालियवीणाए' पद से लेकर 'उदीरियाए' पदतक के पद इस 'वेयालियवीणाए' के विशेषण हैं-इसमें गौतमने प्रक्षु से ऐसा पूछो है कि-हे भदन्त ! उतरमन्दामूर्च्छना से मूञ्छित-संस्पृष्ट हुई, गोद में बहुत ही अच्छी तरह से संभाल कर रखी हुई, बजाने वाले निपुण स्त्री पुरुष द्वारा अच्छी तरह से पकडी हुई चन्दनवृक्ष के વનસાન, સમસ્વર સમન્વાગત, પડદોષ વિપ્રમુકત, એકાદશ અલંકાર યુકત, આઠ ગુણો યુકત, ગુંજાવક કુહરપગૂઢ, રકત, ત્રિસ્થાન કરણ શુદ્ધ, સકુહરગુ જદુવંશ તંત્રી તલ તાલ લય ગ્રહથી સુસંપ્રયુકત, મધુર, સુલલિત, મનહર, મૃદુકરિભિત પદ સંચાર સંપન્ન, સુનતિવર ચારુરૂપયુકત, દિવ્ય અને નાટય સજ્જ એવા વિશેષણેથી યુક્ત भीतने गाना न वगैरे वानी रे तन पनि य छ शु (भवेयारवे सिया) व श त त मणिमाना हाय ? (हता सिया(is गौतम ! એ જ શબ્દ તે વણે મણિઓને હોય છે. --सा सूत्रभा (वेयालिय वीणाए) पध्थी भाडाने 'उदीरियाए' ५ अधीना पहो (वेयालियरीणाए) न विशेष छ. आभा गौतम प्रभुने माता પ્રશ્ન કર્યો છે કે હે ભદતા ઉત્તર મંદ મૂછ નાથીમૂચ્છિત-સંસ્કૃષ્ટ થયેલી, ખેાળામાં સંભાળ પૂર્વક સારી રીતે મૂકી રાખેલી, ચતુર વગાડનારા સ્ત્રી પુરુષો વડે સારી રીતે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy