SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४१६ राजप्रश्नीयसूत्रे से जहाणामए दिनराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा सहसालवणगयाणंवा नंदणवणगाणं वासोमणसवणगयाणं व पंडगवणगयाणं वा हिमवंतमलयमंदरगिरिगुहासमन्नाग याणं वा एगओ सन्निहियाण समागयाणं सन्निसन्नाणं समुवविद्या णं पसुइय पक्कीलियाणं गीयरइगंधव्वहसियमणाणंगजं पज्ज कत्थं गेयं पयवद्धं पायवद्धं उक्खित्तयं पायत्ताय संदायं रोइयावसाणं सत्तसरसमन्नागयं छदोसविप्पमुक एकारसालंकारं अटुगुणोववेयं, गुंजावंककुहरोवगूढं रन्तं तिट्रोणकरणसुद्धं सकुहरगुजंतवंसी. तंतीतलताललयमहसुसंपउत्तं महुरं समं सुललियमणोहरं मउरिभियपपसंचार सुणतिवरचाहरूव दिव्वं णटं सज्ज गेयं पगीयाणं भवेयारूवे सियो? हंता सिया ॥ सू० ६३ ॥ __छाया--स यथानामकः वैतालिकवीणाया उत्तरमन्दामूच्छितायाः अकि शुप्रतिष्ठितायाः कुशलनरनारीसुसंपरिगृहीतायाः चन्दनसारनिर्मितकोणपरिघट्टितायाः पूर्वरात्रापररात्रकालसमये मन्द मन्दं व्येजितायाः प्रव्येजितायाः चालितायाः घट्टितायाः क्षोभितायाः उदीरितायाः उदाराः मनोज्ञाः मनो. __'से जहाणामएवेयालियवीणाए' इत्यादि।। मुत्राय-( से जहाणामए वेयालियवीणाए उत्तरमंदाच्छियाए अंके सुपइडियाए कुसलनरनारिसुलंपरिग्गहियाए चंदणलारनिम्मियकोणपरिवष्टियाए, पुत्ररत्तावरत्तकालसमयंसि मंदायं मंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदारियाए) जैसे उत्तरमदामूर्च्छनावाली, क्रोड-अङ्क में रखी गई, कुशल नरनारियो द्वारा अच्छी तरह से पकडी गई, चन्दन 'से जहाणामए यालिय वीणाए' इत्यादि । सूत्रा-(से जहाणामए वेयालिए वीणाए उत्तरमंदामुच्छियाए अके सुपइट्टियाए कुसलनरनारिमुसंपरिग्गहियाए चदणसारनिन्मियकोणपरि- । घट्टियाए पुन्चरत्तावरत्तकालसम्मयांसि मंदायं मंदाय वेइयाए पवेइयाय चालियाए घट्टियाए खोभियाए उदीरियाए) म उत्तमहा-भूनाणी, 3 माणामा
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy