SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३६८ गाप्रश्नीयसूत्रे पोडशसंख्याः बनमालारिपाटयः अनुपदवक्ष्यमाणस्वरूपवनमालाश्रेणय: प्रज्ञप्ताः ताः च वनमालाः नानामणिमयः मन्टनाकिमलयपलवसमाकुला:नानामगिमया:-अनेकजानीयमणिमगाः ये मलताकिगलयपल्लवा-तन्त्र-दुमाः वृक्षा लताश्चेनि द्रुमलताम्तायां ये किमालय-पदया:-तत्र-किसलया-अभिनवपल्लवाः, पल्लवा-सामान्यरलवाश्च तः ममाकुत्राः-युनाः. नथा-पट्पदपरिभुज्यमानशोभमान सश्रीका:-पट्पदः भ्रमरैः परिभुज्यमानाः-यास्वायमानाथ ताः शोममानाः विराजमानः अत एव नाश्च मश्रीका:-मुशोभामम्पन्ना, तथा -प्रासादीयाः, तथा-दर्शनीयाः, अभिरूपाः, प्रतिरूपाः, एषां व्याख्या पूर्व कृता । तेषां खलु द्वारागामुभयोः पार्ययोः प्रत्येकं द्विधान:-द्विविधायां नेपेधिक्यां प्रत्येकं घोडश पाडश प्रकण्ठका:-वेदिकारूपाः प्रज्ञाप्ताः । ते खल्लु प्रकण्ठका:- अर्धतृतीयानि योजनशतानि आयामविष्कम्भण मार्धशतद्वयमंख्य योजनप्रमाणघ्यावरतारयुक्ताः, पञ्चविंशति योजनशत-पञ्चविंशत्यधिक योजनवे सब अनेक जातीय मणियों के बने हुए हैं, इनके किमलयों-कोपलों से एवं पलवों से सामान्य पत्रों से-ये अनमालाएं. युक्त है । इन बनल-ताओ में भ्रमरपंक्तियां घूम रही हैं अतः वनमात्राएं उनके द्वारा आस्वाद्यमान हो रही है इनकी शोभा निराली होने के कारण ये सर घडी सुहावनी प्रतीत होती हैं, देग्वनेवालो के मनको ये वरवश अपनी और आकृष्ट कर लेती हैं अतः ये प्रासादीय हैं, नया देखने योग्य कारण ये दर्शनीय है: और प्रतिरूप हैं। इन प्रासादादि पदों की व्याख्या पहिले की जा चुकी हैं। इन द्वारों के वामपार्श्वभाग में जो उपवेशन स्थान है उनमें प्रत्येक में १६-१६ वेदिकारूप प्रकण्ठक हैं. ये प्रकण्ठक लंबाई चौडाई में २५० योजन के है. तथा पिण्डभाग से इनका विस्तार २५० सौ योजन का ઓથી આ બધી વનમાળાઓ ચુકી છે. આ વનમાળાઓમાં ભમરાઓના ટેળેટેળા ઉઠી રહ્યા છે. એથી આ બધી વનમાળાઓ તેમના વડે આ સ્વાદ્યમાના થઈ રહી છે. એમની શોભા અદ્દભુત હોવાથી આ બધી ખૂબ જ સેહામણી લાગી રહી છે. જેનારાઓના મનને તે એકદમ પોતાની તરફ આકૃષ્ટ કરી લે છે. એથી એઓ પ્રાસાદીય છે તેમજ જોવા ગ્ય હવા બદલ દર્શનીય છે. અભિરૂપ છે અને પ્રતિરૂપ છે. આ પ્રાસાદિક વગેરે પદની વ્યાખ્યા પહેલાં કરવામાં આવી છે. આ દરવાજાઓની ડાબી બાજુએ જે ઉપવેશન સ્થાને છે, તે દરેકે દરેકમાં ભેળસેળ વેદિકારૂપ પ્રકંઠકે છે. આ પ્રક કે લંબાઈ તેમજ પહેળામાં ૨૫૦ એજન જેટલા છે. તેમજ પિંડભાવથી
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy