SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३५० - राजप्रश्नीयसूत्र टीका-'तेसि णं दाराणं इत्यादि-तेपां-पूर्वोक्तानां खलु प्रत्येकम् उभयोः-द्वयो मदक्षिणयोः पाच यो:-भागयोः एकैकनैपेधिकीसत्वेन द्विधातः द्विप्रकारायां नैषेधिक्याम्-उपवेशनस्थाने एकैकस्यां पोडश पोडश चन्दनकल. शपरिपाटयः-चन्दघटपरयःप्रज्ञप्तोः, ते खलु चन्दनकलशाा वरकमलपतिपठाना:-प्रधानकमलरूपाधारस्थिताः, तथा-मुरभिवरवारितिपूर्णाः-सुगव्यत्तमजलपरिपूरिताः, तथा चन्दनकृतचर्चाकाः-चर्चाका:-चन्दनकृतलेपना: चन्दनचचिता इति भावः तथा आविद्धकण्ठेगुणाः आरोपितग्रोवामुत्राः-रक्तमूत्रशो. भितकण्ठे देशा इंति मात्रः। तथा-पद्मोत्पलपिधाना:-पद्म-मूर्यविकाशिकमलम. उत्पलं-चन्द्रविकाशि कमलं कुवलयापरपर्यायं चेत्युभयं पिधानम्-पाच्छादनं येषांते तथा। तथा सर्वरत्नमयाः,सात्मना रत्नमया: था-अच्छा:-आकाशस्फटिकवन्निमलाःयावत यावत्पदेन ग्लक्ष्णाः, लक्ष्गाः घृष्टाः, मृष्टाः नीरजसः, निर्मलाः, निष्पङ्काः, निष्कटच्छायाः, मप्रभाः, समरीचयः, सोयोताः, मासादीयाः टीकार्थ--उन प्रत्येक हारों के वाम दक्षिण भाग में एक एक उपवेशन स्थान में १६-१६ चन्दन कलशों की पंक्तियां कही गई हैं। चन्दन कलशों की ये पंक्तियां प्रधान कमलरूप आधार पर स्थित है। इनमें सुगंधि से युक्त उत्तम जल भरा हुआ है. तथा इन पर चन्दन का लेप किया हुआ है। इनकी ग्रीवा पर रक्त मूत्र बंधा हुआ है. उससे ये बडे सुहावने प्रतीत होते है । पम-मूर्यविकासीकमल, एवं उत्पल-चन्द्रविकाशी इनका उन कलशों पर हकन लगा हुआ है. ये सब कलम सर्वथा रत्नमय है, तथा आकाश और स्फटिक मणि के जैले अत्यन्त निमल है। यहाँ यावत् पद से लक्ष्णा, लक्ष्णाः, घृष्ठा, मृष्टाः, नीरजसः निर्मलाः, निष्पकाः, निष्कंकटच्छायाः, समभाः समरीचयः, सोधोताः, ટીકાઈ_તે દરેકે દરેક દરવાજાના ડાબી જમણી તરફદરેકે દરેક ઉપવેશન સ્થાનમાં સેળ સોળ ચંદન કલશોની કતાર હતી. ચંદનકલશેની આ કતરે પ્રધાન કમળ રૂપ આધાર ઉપર સ્થિત છે. આમાં સુવાસિત પાણી ભરેલું છે. તેમજ ચંદનનું લેપન કરવામાં આવ્યું છે. એમની ગ્રીવા ઉપર લાલ રંગ દે બાંધેલું છે. તેથી એ અતીવ સેહામણું લાગે છે. પદ્ધ-સૂર્યવિકાસી કમળો, અને ઉત્પલ ચવિકાસી કુવલયે આ કલશે ઉપર આચ્છાદન રૂપે મૂકવામાં આવ્યાં છે. આ બધા કલશે સર્વથા રનમય છે તેમજ આકાશ તથા સ્ફટિકમણિની જેમ અત્યંત નિર્મળ છે. मी यावत् ५४थी ' लक्ष्णाः श्लक्ष्णाः घण्टाः मृष्टाः नीरजसः, निर्मला:, नियंकाः निष्कंकटच्छायाः, सप्रभाः, समरीचयः, सोद्योताः, प्रासादीयाः,
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy