SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४२. राजप्रश्नीयसूर्य अष्टपष्टयधिकशतसंरख्याः (१६८) गोमानसिकाः-शय्याकारा आयतवेदि. कारूपाः सन्ति । नानामणिरत्नव्यालरूपकलोलास्थितशालभन्जिकाकानि-नानामणिरत्नानि-अनेकमगिरन्नमयानि ब्याटम्पकाणि सर्पकागः लीलास्थितगा. लमञ्जिका:-क्रीडनार्थस्थितपुत्तलिकाश्च येा तानि तथा। कुटा:-माडभागाः 'मेढ़ी' इति भाषामसिद्धाः, वज्रमया, उत्सेधाः-शिवराणि-माभागसम्बन्धीनि रजतमयाः-स्.प्यमयाः, उल्लोकाः-उपरितनभागाः सर्चत पनीयमया:सर्वात्मना तपनीयलक्षणविलक्षण सुवर्णमयाः, पुनस्तानि-द्वाराणि कीदृशानि ? नानाणिरत्नजालपञ्जरमणिवंशकलोहिताक्षप्रतिवंशक रजतभूमानि, तत्र-नाना. . मणिरत्नानाम् अनेक जातीयमणिरत्नानां जालपञ्जराणि गवाक्षोपरपर्यायाणि येषु द्वारेषु तानि-नानामणिरत्नजालपञ्जराणि, मणिसम्बन्धिनो वंगा येपो तानि-मणिवंशकानि, लोहिताक्षाणां मणिनां लोहिताक्षरत्नसम्बन्धिनः प्रतिवंशका वंशोपरितनवंशाः येषां तानि-लोहिताक्षमतिकानि, रजतस्य% लिकाए १६८ है, तथा इतनी ही शय्याकार जैसी आयतवेदिकारूप गोना नसिकाए हैं. अनेक मणियों एवं रत्नों के इनमें सर्पो के आकार बने हुए हैं तथा क्रीडा करती हुई पुत्तलिकाएँ बनी हुई हैं इन द्वारों में कुट -मेडी-मेडा जो बने हुए हैं वे सब वज्ररत्न निर्मित है. तथा इन कूटों के जो उत्सेध-शिखर हैं वे रूध्यमय है. उल्लोक-उपरितनभाग सर्वधा तपनीय-सुवर्ण के हैं. इन द्वारों में जालपंजर--गवाक्ष भी है, सो ये गवाक्ष अनेक जातीय मणिरत्नों के बने हुए हैं. तथा इन द्वारों में जो वांस हैं वे सब के सब मणियों से सम्बन्धित हैं तथा बांसों के ऊपर भी जो वन लगाये गये है वे लोहिताक्ष रत्नों के है तथा इनकी जो भूमि हैं वह रजतसम्बन्धिनी हैं.. द्वारभाग द्वयस्थित –ચતુષ્કોણ વેદિકારૂપ-ભિત્તિશુલિકાઓ–૧૬૮ છે. તેમજ આટલી જ શાકાર જેવી આયત વિદિકારૂપ ગેમાનસિકાઓ છે. ઘણું મણિઓ અને રત્ન એમાં સાપોના આકારે બનેલા છે તેમજ કડાઓ કરતી પૂતળીઓ બનેલી છે. આ દરવાજાઓમાં કટ-શિખરભાગ બનેલા છે તે સર્વ: વારનના છે. તેમજ આ કોના જે ઉલ્લે -શિખરે છે તે ચાંદીના છે. ઉલ્લેક-ઉપરનો ભાગ સંપૂર્ણપણે તપનીય સુવર્ણન છે. આ દરજાઓમાં જાલપંજરે–ગવાક્ષો-પણ છે, તે અનેક જાતીય મણી રત્નના બનેલા છે. તેમજ આ દરવાજાઓમાં જે વસે છે. બધા મણિઓથી બનાવેલા છે, તેમજ વાંસેના ઉપર પણ જે વાંસે મૂકવામાં આવ્યા છે તે લેહિતાક્ષરોથી બનાવેલ છે, -
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy