SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्र नानाविधपञ्चवर्णैः, अनेकप्रकारपञ्चवर्णे :, कपिशोपकैः उपशोभितः-अलङ्कतः, तत्र-पञ्चवर्णत्वमेव दर्शयितुमाह-तद्यथा-कृष्णैः१ नोलैः२ लोहितः३ हारिद्रः-पीतैः४, शुर-श्वेतैः। एतादृशैःकपिशीर्षकैः उपशोभितः इति पूर्वे णान्वयः। तानि खलु कपिशीर्ष काणि आयामेन एकं योजनम्-एकयोजनप्रमाणदेययुक्तानि प्रत्येकं सन्ति, तथा-विष्कम्भेण-विस्तारेण अर्धयोजनम् अर्धयोजनप्रमाणविस्तारयुक्तानि सन्तीति समुदितार्थः ऊर्ध्वम्-उपरि उच्चत्वेनउच्छ्रयेण देशोनं-किञ्चिद्भागन्यूनं योजनम्, किञ्चिद्भागन्युनयोजनप्रमाणोच्चो. परितनभागकानि सन्तीति समुदितार्थः सर्वरत्नमयानीत्यादि प्राग्वत् ॥ म. ५३॥ — मुलम्-सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारस. हस्संभवंतीति मक्खायं। तेणं दारा पंच जोयणसयाइं उर्दू उच्चत्तणं अाइज्जाइं जोयणसयाई विक्खंभेणं, तावइय चेव पवेसेणं, सेया वरकणगथूमियागा ईहामियउलभतुरगणरमगरविहगवालंगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवयरवे. इया परिगयाभिरामा विजाहरजमलजुयल जंतजुत्ताविव अच्चीसहस्स. मालणीयारूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोअर्थ १४ वें मूत्र से ज्ञात करना चाहिये. यह प्राकार कपिशीर्षकों -(कंगूरों) से उपशोभित है: ये कपिशीर्षक नाना प्रकार के पंचवर्णों से . कृष्ण, नील २, लोहित-रक्त ३, हारिद्र-पीन ४, एवं शुल-श्वेत ५ इनसे युक्त हैं । ये प्रत्येक कपिशीर्षक आयाम से एक योजन के हैं, तथा विष्कंभ से आधे योजन के हैं। इनकी ऊँचाई कुछ कम एक योजन की है. ये सब सर्वात्मना रत्नमय आदि विशेषणों वाले हैं ॥ ५३॥ છે અહીં યાવત પદથી લણ વગેરેથી માંડીને અભિરૂપ સુધીના પદને સંગ્રહ સમજ. તે સર્વ પદોને અર્થ ૧૪ મા સુત્રમાં લખાય છે તે જિજ્ઞાસુઓ ત્યાંથી જાણવા પ્રયત્ન કરે આ પ્રકાર (કેટ) કપિશીર્ષક (કાંગરાઓ) થી ઉપરોભિત छ. मा पिशी अनेकतना पायवधी - श, १, नीरा २, alsत-ele 3, હારિક-પીત ૪, અને શુકલ–સફેદ–આ બધાથી યુકત હતા. આ દરેકે દરેક કપિશીર્થ (કાંગરા) આયામથી એક જન જેટલું છે તેમજ વિધ્વંભથી અર્ધા જન એટલે કે એમની ઉંચાઈ એક એજનમાં ચેડી કમ જેટલી છે. આ બધા સર્વાત્મના રનમય વગેરે વિશેષણથી યુક્ત છે. સૂત્ર ૫૩ છે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy