SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ४७ सूर्यामिण नाट्यविधिप्रदर्शनम "देवकुमाराथ देवकुमारार्यश्च श्रमणस्य भगवतो महावीरस्य पूर्वभवचरितनिबद्ध' चरितविद्धं च संहरणचरितनिबद्ध च जन्मचरितनिवद्ध च अभिषेकचरितनिबद्ध च बालभावचरित निवद्ध च यौवनचरितनियद्ध च कामभोगचरितनिबद्ध च निष्क्रमणचरितनिबद्ध तपश्चरणचरितविद्धं च ज्ञानोत्पादचरितनिवद्धं तिर्थ प्रवर्तनचरितनिबद्ध च परिनिर्वाणचरित निवडू च चरमचरितनिक नाम द्विव्यं नाटयविधिमुपदर्शयन्ति |३२| || सु० ४७ ॥ २०७ यावत इस प्रकार दिव्य देवरमण प्रवृत्त हुआ. (तएणं ते बहवे देवकुमारा देवकुमारी समस्त भगवओ महावीरस्स पुत्रमवचरियनिवद्धच चवणचरियनिवद्ध च संहरणचरियनिबद्ध जम्मणचरियनिवद् च अभिसेयचरियनिवद्ध च बालभावचरियनिवद्ध च जोवणचरिय निबद्ध च कामभोगचरियनिबद्धं च निखणचरियनिबद्ध च) इसके बाद उन सब देवकुमारों ने एक देवकुमारिकाओं ने श्रमण भगवान् महावीर के पूर्वभव के चरित्र से निवद्ध नाटकविधिका च्यवनचरित्र से निवद्ध नाट्यविधि का, संहरणचरित्र से निवद्ध नाटकविधिका जन्मके चरित्र से निबद्ध नाटकविधि का अभिषेक के चरित्र से निबद्ध नाटकविधि का, बालभाव के चरित्र से निवद्ध नाट विधि का, यौवन के चरित्र से निबद्धनाटकविधि का, कामभोग के चरित्र से निबद्ध नाटकविधि का, निःक्रमण के चरित्र से freeविधि का (तवचरणचरियनिबद्ध च णाणुप्पापचरियनिबद्ध च तत्थवत्तणरिय-परिनि + चरियनिबद्धं च चरिमचरियनिवद्ध च णामं दिव्वं नद्यनिर्हि उनसे ति) (तरणं ते बहवे देवकुमाराओ य देवकुमारी य समणस्स भगवओ महावी रस्स पुत्रमवचरियनिबद्धं च चवणचरियनिवद्धं च संहरणचरियनिषद्धं च जम्मणचरियनिबद्धं च अभिसेयंचरियनिवद्धं च बालभाववरिय निबद्ध च जोन्वणचरियनिवद्ध च कामभोगचरियनिवद्ध च निक्वणचरियनिवद्ध च) ત્યારપછી તે સ` દેવકુમારેા તેમજ દેવકુમારિકાઓએ શ્રમણ ભગવાન મહાવીરના પૂર્વભવનાચાત્રિથી નિદ્ધ નાટકવિધિનું ચ્યવન ચારિત્રથી નિખદ્ધ નાટકવિધિનું, સહરણ ચારિત્રથી નિષદ્ધ નાટકવિધિનું જન્મના ચારિત્રથી નિખદ્ધ નાટકવિધિનું, અભિષે ચારિત્રથી નિખદ્ધ નાટકવિધિનુ, માળભાવના ચારિત્રથી નિદ્ધ નાટકવિધિનુ, ચૌવનના ચારિત્રથી નિખદ્ધ નાટકવિધિનું કામભાગના ચારિત્રથા નિબદ્ધ નાટકવિધિનું, નિષ્ક્રમણના (हीक्षाना) शास्त्रिथी निमद्ध नाट विधितुं तत्रचरणचरियनिवद्ध च णाणुष्पायचरियनिषद्ध ज, तित्थपत्रत्तणचरिय- परिनिव्वाण चरिनिबद्धं च चरिमचरियद्धिः च णासं दिनं नविर्हिः उनसे ति) तयना शास्त्रिंथी निमडूनाटय
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy