SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्र 'चंद्रगमणपविभत्ति च' इत्यादि-- टीका--चन्द्रोदगमन प्रविभकि-चन्द्रस्य उद्गमनम्-उदयः, तस्य या प्रविभक्तिः-मनमानधुनम् नाटयविधिमुपदर्श यन्तीति परेणान्वयः, तथामरोद्गमनपविभक्तिः-सूर्योदयसुरचनायुक्ति, उद्गननोद्गमनपविभक्तिम्उदगम नोदगमनर वनात्मकं नाम पष्ठं दिव्यं-प्रधान नाटयविधिम् उपदर्शयन्ति।६। चन्द्राऽऽगमनशिभक्ति-चन्द्राऽऽगमन सुरचना युक्तिम् मुरागमनपविभक्तिमूर्याऽऽगमनसुरचनायुक्तिम्, आगमनाऽऽगमनप्रविभक्ति सप्तमं दिव्य नाटयविधिमुपदर्शयन्ति । चन्द्राऽऽवरणप्रविभक्त-चन्द्रामारचित्रोपेताऽऽवरणपटसुरचनायुक्तम् एवं मर्यावरमप्रविभक्ति-सूर्याकारचित्रयुक्तिवरणोपेतम्, आवरणावरण विभक्ति नामा- , प्टम दिव्य नाटयविधियुपदर्शयन्नि । चन्द्रास्तमन प्रविभक्ति-चन्द्रस्य यदस्त मनम्-तस्य या पविभक्तिः-सुरचना तद्युक्तम्., एवं मास्तमनमविभनि 'अस्तमनास्तमनविभक्तिं नाम नवमं दिव्यं नाट्य विधिमुपदर्शयन्ति ।९। चन्द्रमण्डलपविभक्ति-चन्द्रमण्डलमाचनायका, एक मुरमण्डलमविभक्ति मूर्यमण्डलस चनायुक्तम्, नागमण्डलमविभूक्तिं नागमण्डलसुरचनाक्ति,यक्षमण्डलपविभक्ति यक्षमण्डलर सुरचनायुक्तम्, भूतमण्डलपविर्भात-भूतमण्डलसुरचनायुक्तमा एवं रक्षोमण्डलमहोरगमण्डल गन्धर्व मण्डलप्रविभक्त मण्डलमण्डपविभक्ति नाम दशमं दिव्य नाट्यविधिमुपदर्शयन्ति ।१०। ऋषभललितविक्रान्तं-बलोवर्दललितगतियुक्तम्, सिंहललितगतिविक्रान्तम्-सिहललितगतियुत्तम्, इति, (हयविलस्थितम् अश्वविलमित्रतगतियुत्तमिति, एवं-गजविलम्बितम्-हस्तिविलम्बित, गतियुक्त मिति मनपविलसितं-मत्ताश्व शोभनगतियुक्तम. एवं मत्तगजविलसित मा हस्तिशी भनगतियुक्तम्, द्रुतविलरिवतं नाकादशदिव्य नाटयविधिमुपदर्शयन्ति ॥११॥ कटोद्वीपविभक्तिं शकटस्य 'उद्धी' शकटास्यववाचको देशीयः शब्दः, शटावयव रचनायुक्तम्, सागरप्रविभक्ति-समुद्रसुरचनायुक्तम. नगर निवासिजनसुरच नायुक्त.म् सागरनागर पविभक्ति-नाम द्वादश दिव्य नाट्यविधिमुपदा “त ।१२। सुन्दर भ्रमण से युक्ति, इन इन सब विशेषणों से विशिष्ट ऐसी ३१ वी दिव्य नाटकविधि का उन्होंने प्रदर्शन कराया. इस मंत्र की व्याख्या मूलार्थ जैसी ही है।। मू० ४६॥ शतारीत-जमना गमन, युत, भ्रांत-भ्रमणुयुत, संभ्रांत- सुंदर भ्रमयी युत, આ સર્વ વિશેષણથી ચુકત એવી ૩૧મી દિવ્ય નાટયવિધિનું તેમણે પ્રદર્શન કરાવ્યું. આ સૂત્રને ટીકાથે મૂલાઈ પ્રમાણે છે. સુત્ર ૪૬
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy