SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९८ गजनीयम चन्द्रावरणप्रविभक्तिं च सरासरण प्रविभक्तिच आवरणावरणपविभरि नाम दिव्य नाटयविधिमुपदर्शयन्ति ।८। . चन्द्राम्तमनप्रविभक्तिं च मरास्तमनविभक्तिं च अस्तमनास्तमनमविभक्ति नाम दिव्य नाटशविधिगुपदर्शयन्ति ।९। ___ चन्द्रमण्डलपविभक्ति च मूरमण्डलपविभक्ति च नागपाडलमविभत्ति च यक्षमण्डलपविभक्तिं च भूतमण्डलपविभक्तिं च रसोमण्डलपविभक्ति महोग्गम चंदावरणपत्रिभत्तिं च सरावरणपवित्तिं च आवरणावरणपविभत्ति णाम दिव्य णविहिं उवदंसे ति-८-चन्द्रावरणप्रविभक्ति-चन्द्राकारचित्रीपेन आवरणपट की सुरचना से युक्त एवं मर्यावरण विभक्ति मर्याकार चित्रयुक्ति आवरण से युक्त इस प्रकार आवरणावरग प्रविकि नाम की इस पाठवीं नाटकविधि का उन्होंने प्रदर्शन कराया. 1 ८1 चंदत्थमणपविभत्तिं च मूरत्वमणपविभत्तिं च अत्यमणाऽत्यमणपविभत्ति नाम दिव्य, ९- चन्द्र के अस्त होने की रचना से युक्त, एवं सूर्य के अस्त होने को रचना से युक्त इस प्रकार अस्तमनास्तमनप्रविभक्ति नामकी इस नौवीं दिप नाटकविधि का उन्होने प्रदर्शन कराया. ।९। चंदमंडलपविभत्तिं च मुरमंडलपविभनि च नागमंडलपविभत्तिं च जवखमण्डल० १०-चन्द्रमण्डलमविभक्ति-चन्द्रमण्डल की मुरचना से युक्त, एवं मुरमण्डलपविभक्ति-सूर्यमण्डल की सुरचना से युक्त, नागमण्डल पविभक्ति-नागमण्डल की स्तुरचना से युक्त, यक्षमण्डलप्रविभक्ति-यक्षण्डल की मुरचना से चंदावरणपविभत्तिं च सूरावरणपविभत्ति च आवरणावरणपविभत्ति 'णाम दिव्वं गविहि उबदंसेति-८-यन्द्री१२१५ प्रतिमति-य-द्रा५२ मित्रोपेत આવરણ પટની સરસ રચનાથી યુકત અને સૂર્યાવરણપ્રવિભક્તિ-સૂર્યાકાર ચિત્રયુકત આવરણથી યુક્ત આ પ્રમાણે આવરણવરણ પ્રવિભક્તિ નામની એ દિલ્ય આઠમી નાટયવિધિનું તેમણે પ્રદર્શન કર્યું છે चंदन्थमणपविभत्तिं च सरत्थमणपविभत्ति च अत्यमणाऽत्थमणपत्रिभत्ति नाम' दिव-९-यन्द्रना APानी स्यनाथी यु४त मने सूर्यना २जनी स्यનાથી યુકત આ પ્રમાણે અસ્ત-નાસ્તમાન પ્રવિભક્તિ નામની એ નવમી દિવ્ય નાટયવિધિનું તેમણે પ્રદર્શન કર્યું છે ! चंदमडलपविभत्ति च मुरमंडलपविभलि च नागपंडलपविभत्ति 'च जनावमंडल०१०-५न्द्रभस प्रविमति-यन्द्रमानी सुश्यनाथी युत मने સૂરમંડળ પ્રવિભકિત–સૂર્યમંડળની સુચનાથી યુકત, નાગમંડળ પ્રવિભક્તિ-નાગમંડલસુરચાથી યુક્ત, યક્ષમંડળ પ્રવિભકિત – ક્ષમંડળની સુચનાથી યુકત, ભૂત મંડળ પ્રવિ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy