SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ૧૮૦ राजनीयसूत्रे नागु वोणा विपीषु वल्लका कुश्यमानासु महतो का चित्र वगाए सार्यमाणा वासु सुवोपासु नन्दिघोषा कुट्यमानासु भ्रामरीषु षड्भ्रामरीषु परिवादिनीषु स्पृश्यमानासु नूगा तुम्बरेणासु आमोटनानेषु आमटेषु कुम्भेषु ( झझा) नकुलेषु च्छिद्यमानेषु मुकुन्देषु का विद्यमानेषु करटेषु डिण्डिमेषु किणिकेषु कडम्बे वाद्यमानेषु दद्देरकेषु दर्दरिकासु कुतुम्बे मदेषु आतोपानेषु तलनालेषु कांस्यतालेषु घनानासु रिङ्गिमिकासु लतिका मरिका शिशुमार क्रियमाणेषु वंशेषु वेणुत्रु वालो परीषु वद्धकेषु । . ४१ । आलिंगाण कुतुत्राणं गोमुहीणं मद्दलाण मुच्छिताणं वीणाण त्रिपंचीग वल्लकीण, कुद्विज ताण महती कच्छभोणं चित्तवीणाण ) आलिङ्गों के कुस्तुम्बों के गोमुत्रियों के, मर्दों के बजने पर, वीणाओं के विपञ्चियों के बलकियों के बनने पर बडी २ कच्छवियों के एवं चित्रवीणाओं के बजने पर (सारिज्ज ताण रद्धीसाणं सुवोसा मंदिघोमाण) वध्वीमाओं, बो पाओं एवं नंदिघोषाओं के बनने पर (फुटिज तीर्ण भ्रामरीण उभामरीण परिवाइणीग छिप्पतीणं तूणाण तुंबवीणाण ) तथा भ्रामरी, भ्रामरी, परिवादिनी एवं इनके बजने पर तथा तूणा तुम्ववीणा इनके बजने पर (आमोडिज'ताण' आमोगाणं कुभाणं (झंझाणं) नडलाणं, अच्छि जंतीणं सुगंदाणं हुडकीणं वि चिकणं) तथा आमोद, कुम्भ ( झझा) एवं नकुला इनके बजने पर तथा कुन्छ, चाका एवं विविको इनके बजने पर (वारज्जता करडाणं डिडिमाणं किणियाणं कर्डबाण, वाइन' वाण, दद्दरिगाण, कुत्कुत्राणं. कउसियाण, महुयाणं) करट, डिंडिंग, किणिक, एव ज्जतागं वीणाणं त्रिचीणं वल्लकीणं, कुट्टिजंताणं महंतीणं कच्छमीण वित्तविणाणं) माझिंगे, इस्तुओ, गोभुमीयो, भईओ, पीओ, विथ शिमे, वाडीयो, भोटी छ तेसर त्रिविमा वाडवाभां न्यावी त्यारे ( सारिज्ज ताणं ऋद्धीमागं सुघांसाणं गदिघोसाण) वीसा सुघोषाओ, तेभन नद्विघोषान्यो ल्यारे वञाउवामां न्यावी त्यारे (फुहिनं तो भ्रामरीणं छन्नामरोणं परिवादणीगं छिपतीणं लूगाणं कोणाणं) ते श्रामर्श, षड्भ्रामरी, परिवाहिनी, सप्ततंत्री, तूषा तुमपीलामी क्यारे वगाउवामां भावी त्यारे (आमोडिज'ताणं श्रनयाण' कुभामं ( झझांग) नउला अच्छिज्जतीगं सुगंदा हुडुक्कीगं विचिक्की) તેમજ આમેટ, કુંભ (ઝંઝા) અને નાલા તેમજ મુકુંદ, હુડુકા અને વિચિકકી જ્યારે बजाउदाभां शादी त्याने (बाइज्ज ताण करडाग' डिडिमाण किणियाण, कड
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy