SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ३३ सूर्याभस्य समुद्घातकरणम् विउव्वइ। तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवार जाव दामा चिट्ठति ॥सू ३३ ॥ छाया--ततः खलु श्रमणो भावान् महावीरः सूर्याभेन देवेन एवमुक्तः सन् सूर्याभस्य देवस्य एतमथ नो आद्रियते नो परिजानाति तूष्णीकः संतिष्ठते। ततः खलु स सूर्याभो देवः श्रमणं भगवन्तं महावीरं द्वितीयमपि एकमवादीत-यूयं खलु भदन्त ! सर्व जानीथ यावद् उपदर्शयितुम् इति कृत्वा श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणमदक्षिणं करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा उत्तरपौरस्त्यं दिग्भागमवक्रामति, अवक्रम्य वैक्रियसमुद्घातेन समवहन्यते. समहत्य संख्येयानि योजननि दण्डं निसृजति, तएणं समणे भगवं महावीरे' इत्यादि। . सूत्रार्थ-(तए णं समणे भगवं महावीरे सरियाभेणं देवेणं एवं वुत्ते समाणे) जब सूर्याभ देवने श्रमण भगवान महावीर ऐसे सा कहा-तचा 'उन्होंने (मरियाभस्त देवस्स एयममु णो आढाइ, णो परिजाणाइ-तुसिणीए संचिट्टिइ) सूर्याभदेव के इस कथन को आहत नहीं किया, उसकी अनुमोदना नहीं की. किन्तु वे चुपचाप ही रहे (तएणं से मुरियामे देवे समणं भगवं महावीरं दोचपि एवं बयासी) तब उस सूर्याभ देवने दुवारा भी श्रमण भगवान महावीर से ऐसा ही कहा-(तुम्भे णभंते ! सव्वं जाणा, जाव उवदंसित्तए तिकटु समग भगवं महावीरं तिखुत्तो आयाहिण पया हिणं करेइ, करित्ता वंदइ, नमंसह बंदित्ता नमंसिता उत्तरपुरस्थिम दिसीभाग अबक्कमइ, अवकमित्ता वेउनियसमुग्घाएण समोहण्णइ) हे भदन्त ! आप 'तएण समणे भगवं महावीरे , इत्यादि। .. सूत्राथ-(तएणसमणे भगवौं महावीरे सरियाभेग देवेण एव', बुत्ते समाणे) જ્યારે સૂર્યાભ દેવે શ્રમણ ભગવાન મહાવીરને આ પ્રમાણે વિનંતી કરી ત્યારે તેઓश्रीय (मूरियाभस्स देवम्स एयम, णो आढाइ, णो परिजाणाह-तुसिणीए संचिट्टइ) सूर्यास हेवना २॥ ४थननमा२ ज्यो नही तनी मनुभाहना नही पण तमाश्री मौन थधन मेसी १८ २वा. (तए ण से मुरियामे देवे समण भगवं महावीरं दोच्च पि एवं वयासी) त्यारे ते सूमि ३ मा मत ५५५ श्री श्रमार भगवान महावीरने मा प्रमाणे विनती ४ -(तुबमेण भंते ! .. सव्वं जाणह, जाव उबदसित्तएत्तिक समणं भगवं महावीरं तिमखुत्तो आया. हिणपयाहिणं करेइ, करित्ता वंदई, नमसइ वंदित्ता नमंसित्ता 'उत्तरपुरस्थिमं दिमीभागं अवक्कमइ, अवक्कमित्ता वेउव्वियसमुग्धारण समोहण्णइ )
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy