SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्र प्रश्ने कृते मूभि देवं प्रत्युत्तरयति श्रमणो अगवान् सहावीर:-हे मूर्याम इति सम्बोध्य श्रमणो भगवान् महावीरः सुर्याभं देवमेवम्-अनुपदं वक्ष्यमाण वचनम् अवादीत-हे मूर्याभ! त्वं खल्लु भवसिद्धिका-अनन्तरभवमोक्षगामी नो अभवसिद्धिका-तद्विपरीतो नासि, यावत्-'यावत्पदेन- 'त्वं सम्यग्दृष्टिः नो मिथ्यादृष्टिः, त्वं परीतसंसारिको नो अनन्तसंसारिकः, त्वं सुलभयोधिको नोदुर्लभवोधिकः, त्वमाराधको नो विराधकः, इत्येतत्पदसङ्ग्रहो बोध्यः, तथा त्वं चरमो नो अचरमः ' एतानि प्राग्व्याख्यातानि । ॥ मू० ३१ ॥ मूलम्-तएणं से सरियाले देवे समणेणं भगवया महावी रेणं एवं वुत्ते समाणे हटतुटूचित्तमाणदिए परमसोमणस्सिए पीइमणा हरिसवसविसप्पमाणहियए समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-तुन्भे णं भंते ! सव्वं जाणह सव्वं पासह सव्वओ जाणह सव्वओ पासह सव्वं कालं जाणह-सव्व कालं पांसह सव्वे भावे जाणह सव्वे भावे पासह जाणंतिणं देवाणुप्पिया मम पुट्विं वा पच्छो वा समेयारूवं दिव्यं देबिडिं दिव्व देवजुइं दिव्व देवाणुभावं लद्धं पत्तं अभिसमपणागयंति, तं इच्छामि णं उत्तर में कहते हैं हे सूर्याम ! तुम इस भव से अनन्तर प्राप्त मनुष्य भव में मोक्षगामी होने के कारण भवसिद्धिक हो, अभवसिद्धिक नहीं हो इसी तरह से तुम यावत्पदगृहीत सम्यग्दृष्टि हो, मिथ्यादृष्टि नहीं हो, तुम परीत संसारिक हो, अनन्त संसारिक नहीं हो, तुम सुलभवोधिक हो, दुर्लभवोधिक नहीं हो, तुम आराधक हो, विराधक नहीं हो। तथा तुम चरम हो अचरम नहीं हो ॥ मू० ३१ ॥ છું કે એથી વિપરીત છું? આ રીતે પ્રશ્ન કરનારા સૂર્યાભદેવને પ્રભુએ ઉત્તરમાં કહ્યું કે હે સૂર્યાભ! તમે આ ભવ પછીના પ્રાપ્ત થયેલ મનુષ્ય ભવમાં મોક્ષગામી દેવા બદલ ભવસિદ્ધિક છે. અભવસિદ્ધિક નથી. આ પ્રમાણે જ તમે સમ્યમ્ દષ્ટિ છે, મિથ્યાષ્ટિ નથી. તમે પરીત સંસારિક છે, અનંત સંસારિક નથી. તમે સુલભ બેધિક છે. દુર્લભ બેધિક નથી. તમે આરાધક છે, વિરાધક નથી. તેમજ તમે यम छ। २१:३२म नथी.. ॥ सू० ३१ ॥
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy