SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. २७ मूर्याभस्य भगवदन्दनम् म्बपरिचयश्च महता वरत्रुाटतयमकसमकप्रवादितेन, शङ्ख-पणव-पटह-भेरा-झल्लरीखरमुखी- हुडुक्का--मुरज--मृदङ्ग- दुन्दुभि-निर्घोष-नादित-रवेणे-ति एषां व्याख्या अष्टममूत्रतोऽवसेया। एभिः सद्धर्यादिभिः यत्रैव श्रमणो भगवान महावीरः तत्रैव उपागच्छति, उपागम्य श्रमणं भगवन्तं महाविरं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते नमस्पति, वन्दित्वा च एवम् अनुपदं वक्ष्यमाणं वचनम् अवादीत-हे भदन्त । अहं खलु सूर्योमो देवो देवानुप्रियाणां भवतां वन्दे, अत्र 'वन्दे' इति क्रियायोगे कर्मणः सम्बन्धः मात्रविक्षायां पष्ठी बोध्या। तथा-नमस्यामि-नमस्करोमि यावत्-यावत्प देन-सत्करोमि, सम्मानयामि, : कल्याणं, मगलं, दैवतं, चैत्यम् 'इत्येतत्पदसहो योध्यः, पर्युपासे' एषां व्यरख्या चतुर्थश्त्रतोऽवसेया ॥ सू० २७ ।। - मूलम्-सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एव वयासी-पोराणमेयं सूरियाभा! जीयमेयं सूरियाभा ! किच्चमेयं सूरियाभा! करणिजमेयं सूरियाभा! आइण्णमेयं सूरियामा ! अब्भणुण्णायमेयं सूरियामा ! ज णं भवणवइवाणमंतर'जोइस वेमाणिया देवा अरहते भगवते वदंति नमसंति, वदित्ता नमंसित्ता तओ पच्छा साई साई नामगोत्ताई साहिति; त पोराणमेयं सूरियामा ! जाव अब्भणुण्णायमेयं सूरियाभा। ॥ सू० २८ ॥ आठवे मूत्र में की गई है. सो वहीं से इसे जानना चाहिये । 'णमंसामि जाव पज्जुबासामि' में जो यह यावत् पद आया है उससे 'सत्क‘रोमि, सम्मानयामि, 'कल्याणं, मंगलं, देवतं, चत्यम्? 'इन चतुर्थ मूत्रोक्त पदों का संग्रह किया गया है। इनकी व्याख्या उमी चतुर्थ भूत्र में की गई है। सो वहीं से इसे जान लेना चाहिये. मू० २७ ॥ . अधीना पहोनी व्यायाम. सूत्रमा ४२वाम मावी. छ. तज्ञामागे त्यांची onelt नये. 'णमंसामि जाव पज्जुवासामि.' भा २ यावत्' ५६ माव्यु छ तेथी “सत्करोमि, · सम्मानयामि, कल्याण, मंगलं, दैवतं चैत्यम्' આ ચોથા સૂત્રમાં કહેલાં પદે સંગ્રહ કરવામાં આવ્યું છે. આ સર્વેની વ્યાખ્યા તે જ यौथा सूत्रमा ४२वाभा मावी छ. शिामागे त्यांथी १४, atel ये नये । सू० २७ । . . ...
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy