SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२१ सुबोधिनी टीका. सू. २६ भगवद्वन्दनार्थ सूर्याभिम्य गमनव्यवस्था उत्तरपौरस्त्ये दिग्भागे - ईशान कोणे तद् दिव्यं यानविमानम् ईषत् - किञ्चित्, घरणितले - पृथिवीचतुरङ्गुलम् - अलिचतुष्टयप्रमाणम् - असम्प्राप्तम्, अमंलग्नं तले स्थापयित्वा सपरिवाराभिः - परिवारसहिताभिः चतसृभिरग्रमहिपीमो. 'साई संपरिवृतो यानविमानात् प्रत्यवरोहती' ति परेण सम्बन्धः एवमग्रेऽपि, द्वाभ्यामनी काभ्याम्, काभ्यां द्वाभ्यामित्यपेक्षायामाह - तद्यथा - गन्धर्वानीकेन 'च नाटयानीकेन च सार्द्ध - सह संपरिवृतः - सपरिवेष्टितः, तस्माद् दिव्याद् यानविमानात् पौरस्त्येन - पूर्वदिग्भागे त्रिसोपानप्रतिरूपकेण सुन्दर सोपानपङ्कित्रयेण प्रत्यवरोहत्ति - अधोऽवतरति । ततः - सूर्याभदेवस्य दिव्य यानविमासामानिकनात् प्रत्यवतरणानन्तरं खलु तस्य सूर्याभस्य देवस्य चतस्रः, साहस्रः- चतुःसहस्रसंख्यसामानिकदेवाः तस्माद् दिव्याद्यानविमानाद और राहेण - उत्तरदिग्भवेन त्रिमोपानमतिरूपकेण प्रत्यवरोहन्ति । अवशेषा सूर्याभ-तत्सामानिकदेवतोऽतिरिक्ता देवाः, च-पुनः देव्यः तस्माद् स्त्र स्वाधिष्ठिनाद् दिव्वाद यानविमानाद, दाक्षिणात्येन - दक्षिणदिग्भवेन, त्रिसो पानप्रतिरूपकेण प्रत्यवरोहन्ति - प्रत्यवतरन्ति ॥ म्रु० २६ ॥ उसने अपने उस दिव्य यान विमान को श्रमण भगवान महावीर के ईशान कोने में पृथिवी से चार अंगुल ऊपर खडा कर दिया. खडा करके फिर वह उस दिव्य यान विमान से परिवार सहित अपनी पट्ट देवियों के साथ उतरा. साथ में उसके गंधर्वानीक और नाट्यानीक भी थे. उतरते समय पूर्वदिग्भव (पूर्वदिशा की ओर के) त्रिसोपानप्रतिरूपक से - सुन्दर सोपानपंक्तित्रय से ढोकर नीचे उतरा था. जब वह सूर्याभदेव इस तरह से उस दिव्य यान विमान से नीचे उतर चुका - तब उस सूर्याभदेव के चार हजार सामानिक देव, उत्तरदिग्भव ( उत्तर दिशा की ओर के) त्रिसोपान प्रतिरूपक से होकर उस दिव्य यान विमान से नीचे उतरे, बाकी के ओर देव और देवियां बाद में दक्षिणदिग्भाग ( दक्षिण दिशा વાર પ્રદક્ષિણા કરી. પ્રદક્ષિણા કરીને પછી તેણે પેાતાના તે દિવ્ય ચાનવિમાનને શ્રમણ ભગવાન મહાવીરના ઇશાન કાણુમાં પૃથિવીથી ચાર આંગળ ઉપર સ્થિર કર્યું. સ્થિર કરીને તે દ્વિવ્ય યાન વિમાન ઉપરથી પિરવારની સાથે પાતાની અગ્રમહિષીઓની સાથે ઉતર્યા. તેની સાથે ગંધર્વોનીક અને નાટ્યાનીક હતું. ઉતરતી વખતે તે પૂર્વ દિશા તરફની ત્રણ સીડીઓ કે જે અત્યંત સુંદર હતી ઉપર થઈને નીચે ઉતર્યો. આ પ્રમોણે . જ્યારે તે સૂર્યાભદેવ તે દિવ્ય યાનવિમાન ઉપરથી નીચે ઉતરી ગયા ત્યારે સૂર્યાભદેવના ચાર હજાર સામાનિક દેવા ઉત્તર દિશા તરફની ત્રણ સીડી ઉપર થઈને તે યાન વિમાન ઉપરથી નીચે ઉતર્યા. અવશેષ રહેલા બધા દેવા અને દેવી
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy