SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ". सुबो धनी टीका. सू २५ भगवदन्दनाथ सूर्यास्य गमन पवस्था सुकुमारशागमृष्टपाषागवण्डवत्, सुप्रतिष्ठतः-सम्यकस्थिता न तु तियकपतिः ततया कुटिलीभूतः महेन्द्रध्वज इत्यग्रिमेण सम्बन्धः, अत एव शेषध्वजेभ्यो विशिष्टः अतिशायी, तथा--अनेकवरपञ्चवर्णकुटभीसहस्रोच्छ्रितप िमण्डिता. भिरामः-अनेकानि-बहुसंख्यानि बराणि-प्रधानानि पञ्चवर्णानि-कृष्ण १ नील२ पीत३ लोहित४ श्वेतवर्णानि उच्छूिनानि-ऊध्र्वगतानि कुटभीसहस्राणि-लघु. पताकासहस्राणि अत्र प्राकृतत्वाद् उच्छितस्य परप्रयोगः, तै परिमण्डितः-- शोभितः अत एवाभिरामः रमणीयः तथा वातोश्तविजय वैजयन्तीपताकाच्छत्रा -तिच्छत्रकलितः-ता-वातैः पवनैः उद्धता -उत्कम्पिताः विजयवैजयन्त्यःविजय भूचिकाः बैंजयन्त्यः, पताकाः,अपराःसामान्योः पताकाश्च,छत्रातिच्छत्राणिछत्रात् सामान्यच्छत्रात् अतिशायीनि छत्राणि च एतैः कलितः-युक्तः, तथा-तुङ्गः, उच्चः, तथा-गगनतलम्-आकाशतलम्, अनुलिखच्छि वरः-अनुलि खत्-स्पृशतशिखामग्रभागो यस्य स तथा-गगनतलचुम्बिशिखग्युक्तः । योजनसह -खरशाणः पर घिसे गये पापाण खण्ड की तरह या मृष्ट की तरह-सुकुमार शाण पर मृष्ट हुए पापाण खण्ड की तरह सुपतिष्ठित था-सम्यक स्थित था तियक पतित रूप से कुटिल नहीं था. इसीलिये यह महेन्द्रध्वज शेष जाओं की अपेक्षा विशिष्ट था-अतिशायी था. तथा बहुसंख्यक एवं प्रधान पांचवों की-कृष्ण, नील; पीत, लोहित एवं श्वेत वर्णों की हजारों छोटी २ उवगत ध्वजाओं से परिमण्डित था. इसी कारण यह महेन्द्रध्वज अभिराम था. तथा-वातोडूत-वायु से कंपित हुई-विजय वैजयन्ती रूप पताका से तथा सामान्य पताकाओं से, एवं सामान्य · छत्र से भी अतिशायी ऐसे छत्रों से ... युक्त : .. था. ऊचा था एवं आकाश तल को अपनी उच्चता से इसका अग्रभाग छू रहा था. एक हजार योजन तक की ऊँचाई में यह था. इसीलिये यह महेन्द्रપાષાણ ખંડની જેમ અથવા તે મૃષ્ટની જેમ સુકુમારશાણ પર ઘસેલા પાષાણ ખંડની જેમ સુપ્રતિષ્ઠિત હતો સારી રીતે સ્થિત હતો. તિર્યક્ર પતિત રૂપથી કુટિલ નહિ. હતે. એથી તે મહેન્દ્રધ્વજ બીજી જાઓ કરતાં વિશિષ્ટ હતે. અતિશાયી હતી તેમજ બહ સંખ્યક અને પ્રધાન પાંચવર્ણોની-કૃષ્ણનીલ, પીત, લોહિત અને વેત વણાની સહસ્ત્રો નાની નાની ઉર્ધ્વગત દવાઓ પરિમંડિત હતા. એથી જ આ મહેદ્રધ્વજ અભિરામ હતું તેમજ વાતાધૂત-પવનથી લહેરાતી વિજય બૈજયંતી રૂપ પતાકાથી અને સામાન્ય પતાકાઓથી, અને સામાન્ય છત્ર કરતાં પણ અતિશાયી એવા છત્રોથી ચક્ત હતાં. ઉંચા હૉ અનૅ આકાશને પોતાની ઉંચાઈથી સ્પર્શી રહ્યો હતો. એની આ ઉંચાઈ એક હજાર યોજન જેટલી હતી. એથી જે તે મહેન્દ્રવજ ખૂબ જ વિશાળ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy