SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ टीका सू. २० भन्नार्थ सूर्याभिस्य गमनव्यवस्था रूपैः विशेषः स्वन्दैः स्वः२ निर्यातः स्त्रैः नेपथ्यैः पुरतो संप्रस्थिताः । तदनन्तरं च खलु सूर्याभविमानवासिनो बहवो कौमा निका देवा देव्यश्व सर्वद्वर्या यावद् रवेण सूर्याभि देवं पुरतःपार्श्वतच मार्गतश्च समनुगच्छन्ति ॥ ०२५ ॥ 'तरणं तस्स सूरियाभस्स' इत्यादि ठीका -- ततः - यानविमाने स्वस्वस्थाने सूर्याभदेवादीनामुपवेशनानन्तरम्, खलु तस्य-पूर्वोक्तस्य - - सूर्याभस्य देवस्य तद् -- उक्तप्रकारकं दिव्यं- + (ताणतरं च बहवे आभिओगिया देवा य देवीओय सएहिं २ रुवेहिं सहि २ विसेसेहि, सहि २ विदेहिं. २ सएहि जाएहिं सएहिं २ नेत्रत्थेहिं पुरओ अहाणुपुत्रीए संपट्टिया) इनके आगे अनेक आभियोगिक देव, एवं देवियाँ चलीं, ये सब देवियां अपने २ आकारों से अपने २ भेदों से, अपने २ परिवार समूहों से, अपने २ उपकरणों से, और अपने २ वेषो से युक्त थीं (तयाणंतरं चणं मूरियाभविमाणवासिणों बहवे बेमाणिया देवा य देवीओ य सब्ब ंए जान रवेणं देवं पुरओ पासओ य मग्गओ य समनुगच्छंति) इनके आगे सूर्याभविमानवासी अनेक वैमानिक देव और देवियां चलीं ये सब सूर्याभविमानवासी देव देवियां समस्त ऋद्धि समस्त श्रुति आदि मे युक्त होती हुई समस्त त्रुटित आदि के तुमुल नाद के साथ २ सूर्याभदेव को आगे, पीछे एवं आस पास में घेर कर चलीं । ते सर्व साथी सुशोलित हुता. (तयाण' तर च ण बहवे आभियोगिया देवा य देवीओ य सहि २ वेहि, सहि २, विसेसेहि, सहि २ विदेहि, सएहि २, णेज्जाएहि, सहि २, वत्थेहि, पुरओ, अहाणुपुत्रीए संपट्टिया ) તેમની આગળ ઘણા આભિયાગિક દેવા, તેમજ દેવીએ ચાલ્યાં. આ બધા દેવ દેવીએ પોત પોતાના આકારોથી, પાત પાતાના ભેદથી, પાત પેાતાના પરિવાર સમૂહોથી, पोत पोताना उपम्रणोथी भने पोत पोताना वेशाथी युक्त तां. (तयाण तर च रियाभरिमाणवासिगो बहवे वैमाणिया देवा य देवीओ य सम्बिए जाव रवेण देव पुरओ पासओ य मग्गओ य समणुगच्छति ) तेमनी આગળ સૂર્યભવિમાનવાસી ઘણાં વૈમાનિક વા અને દૈવીએ ચાલ્યા. તે સર્વે સૂર્યવિમાનવાસી દેવ દેવીઓ પાત પેાતાની સમસ્ત ઋદ્ધિ, સમસ્ત શ્રૃતિ વગેરેથી સંપન્ન થઇને, સમસ્ત ત્રુટિત વગેરેના તુમુલ ધ્વનિની સાથે સૂર્યાભ દેવની આગા પાછળ અને આસપાસ ચેામેર વીટલાઇને ચાયાં.
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy