SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सुशोधिनी टीका. म. २५ भगवष्वन्दनार्थ सूर्याभस्य गमनव्यवस्था २०३ त्तरं च खलु पूर्यभासमान विमलदण्डं प्रलम्बकोरण्टमाल्यदामोपशोभित चन्दमण्डलनिभं समुत्सृतं विमलपातयत्रं प्रवरसिंहासनं च मणिरत्न भक्तिचित्र सपादपीठं सपादुकायुग्मसमायुक्तं घटुकिकरामरपरिगृहीतं पुरतो यथानुपूर्षि सम्पस्थितम् । तदनन्तरं च वज्रमयवृत्तलष्टसंस्थितस्तुश्लिष्टपरिपृष्टमुष्टलुप. तिष्ठित विशिष्टः .. अनेकवरपञ्चवणकुडभीसहस्रोत्सृतपरिमण्डिताभिरामः बातोइतविजयवैजयन्तीपताकाच्छनातिच्छत्रकलितः . तुङ्गो गगनतलमनुलिखसंपट्टिया) इनके बाद वायु से कंपित विजय वैजयन्ती-विजयसूचक वैजयः न्तरूप पताका भाकाश तक को स्पर्श करती हुई कम से चली. (तया णं" तरं च णं येऊनियभिसंतरिमलदंड, पलंगकोरटमल्लदामोवसोभियं चंदमंडलसंनिभं समुस्सिय बिमलमायदत्त पथरसीहालणं च-मणिरयणभत्तिचित्त सपाय: * पीद सपाउयाजोयसमाउत्तः बहकिकरामरपरिग्गहियं पुरओ पाणुपुठलीए - संपट्टिय) इसके पीछे वैडूर्यमणी की प्रभा से प्रकाशित दण्डथाला, छटकती हुई कोरटमाला से सुशोभित, चन्द्रमण्डलमटश, तथा उना उठाया हुआ मिल छत्र आगे चला, इसके बाद श्रेष्ठ सिंहासन पादपीठ युक्त पादुकायुग्मनहित, जो उत्तम मणिरत्नों की रचना.से विचित्र था, इन सब विमल छन्त्र, और श्रेष्ठ सिंहासन को अनेक किंकर, कर्मचारी देनों उठाये पर रहे. (तपाणंतरं चण वइरामयबद्दलसंठियसुसिलिट्ठपरिघट्टमहसुपइहिए. विसिद्ध, अणेगवरपंचवष्णकुडभीसहस्सुसियपरिमरियालिशमे, वाउटयविनयवा सीपडागત્યાર પછી પવનમાં લહેરાતી વિય વૈજયન્તી-વિજય સૂચવતી વૈજયન્તી રૂપ પતાકા मायने २५शता भनुम यातaal. ( तयाण तरं च ण, वेरुलियभिसंत विमलदंडं, पलंगकोरंटमल्लदासोवसोभियं चंदमंडलसंनिभं समुस्सियं विमल. मायवत्त पबरसीहासणं च मणिस्यणभत्तिचित्त, सपायपीढसपाउयाजोय. समाउत बहु किकरामरपरिग्गहियं पुरओं अहापुवीए संपष्टिय) त्या२ पछी जय माणुनी प्रमाथी प्रशित isi-arj. aexती माथी सुशासित, यद्र મંડળ જેવી તેમજ ઉંચે ઉપાડેલું વિમળ છત્ર આગળ ચાલ્યું ત્યાર પછી શ્રેષ્ઠ સિહાસને જે પાદુકાયુગ્મ સહિત ઉત્તમ મણિરત્નોની રચનથી તેમજ ચિત્ર વિચિત્ર હતું તે ચાલ્યું આ બધાં વિમળ છત્ર, શ્રેષ્ઠ સિંહાસનને ઘણું કિંકર, કર્મક સાધારણ પુરુષ અને પાયલ સમૂહે પિત પિતાના હાથમાં ઉપાડીને ચાલી રહ્યા હાલ तयाण तर च ण वरामयवट्ठलसंठिय। मुसिलिट्टपरिघट्टम मुपहटिम् विसि. अणेगवरपंचवणकुंड भीसहसमुसियपरिम डियाभिराभे, बाउ यतिज B i ', ". .
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy