SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ शुशेधिनीटीका सू. २५ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था २०१ रिक्ता आभ्यन्तरपरिषदेवाः, च पुनः देव्यः तद् दिव्यं यानविमानं यावत् यावत्पदेन'अनुषदक्षिणी कुर्वन्तः २ इत्येतत्पदलङ्ग्रहो योध्यः, दाक्षिणात्येन-दक्षिणदिग्भवेन निलोपानप्रतिरूपकेण आरोहन्ति, आरुह्य प्रत्येकम्-आभ्यन्तरपरिषन्मध्यमपरिपायपरिषत्सम्बन्धिनां देवानां देवीनां च कृते तत्समसंख्येषु पूर्वन्यस्तेषु-पूर्वस्था. पिने भद्रासनेषु स्वस्वासनानुसारेण निषीदन्ति-उपविशन्ति ॥ मु० २४ ॥ मूलम्-तएणं तस्स. सूरियाभस्स देवस्स तं दिव्वं जाण विमाणं दुरूढस्स समाणस्त अट्ट मंगलगा पुरओ अहाणुपुवाए संप. ट्रिया, तं जहा सोत्थिय सिरिवच्छ जाव दप्पणा। तयाणंतरं चणं पुण्णकलभभिंगारदिव्वायछत्तपडागा सचामरा सणरइया आलोइयदरिसणिया। वाउथ्यविजयवजयंतीपडागा ऊसिया गगणतलमणुलिहंतपुरओ अहाणुपुबीए संपदिया। तयाणंतरं च णं वेरुलियभिसंतविमलदडं पलंबकोरंटमदामोवसोभियं चंदमंडलसंनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपो. यपीढं सपाउयाजोयसमाउत्तं किंकरामरपरिग्गहियं पुरओ अहाणुपुव्वीए संपट्टियं । तयाणंतरं च णं वइरामयवट्टलटुसैठियसुसिलिट्रपरिघट्टमट्ट सुपइट्टिए विसिष्टे अणेगवरपंचवण्णकुडभीसहस्सुस्सिय परिमंडियाभिरामे वाउछुयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महइमहालए महिंदज्झए पुरओ अहाणुपुवीए संपट्टिए। तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सव्वालंकारविभूसिया महया भडचडगरपहगरेणं पंच अणीयाहिवईणो पुरओ अहाणुपुबीए संपट्टियो। तयाणंतरं च णं वहवे आभिओगिया देवा य देवीओ य सएहिर रूवेहि सएहिर विसेसेहिं सएहिर विदेहि सएहिरणेज्जाएहिं सऐहिरणेवत्थेहि पुरओ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy