SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७५ राजप्रश्नीयमुने -चन्दनचर्चित-घटा यत्र तादृशाल, तथा-चन्दनघटसुकृतनोग्णप्रतिद्वारदेश भागं चन्दनबट-चन्दनचर्चितकलशः सुकृतानि-मुष्टु कृतानि सुशोभितानि यानि तोरणानि तानि चन्दनसुकृततोरणानि तानि प्रतिद्वारदेशं सम्मिन मारदेश भागे यत्र तादृशम्, तथा-आग्न सक्तविपुलत्तालम्बिनमाल्पदामकलापम्-तत्र आसक्तः-भूमिसंलग्नः उत्सत :-उपरिसंसक्तः विपुलो-विस्तीर्णः, वृत्तो-चतुल: प्रलम्बित:-प्रलम्बमानीकृतः माल्यदामकलाप:-मान्यानां-पुप्पाणां यानि दा. मानि-मालाः, तपां कलोप:-समूहो यत्र नाहशम् , तथ-पञ्चवणे सरसपुरभिमुक्तपुष्पपुचोपचारकलित-पञ्चवर्णानि-कृष्ण-नील-पीत-रक्तश्वेतरूपपव्यवगंधुक्तानि सरसानि-रसयुक्तानि पादांगीत्यर्थः मुरभीणि सपरिमलानि च तानि मुक्तानि-स्वयं पतितानि पुष्पाणि, तेषां ये उपचारा:-रचनाविशेषाः, तकलि तं युक्तम्, तथा-कालागुरुप्रवरकुन्द्रुष्कतुरुत्कवृपमधमधायनानगन्धोता. भिराम-कालागुरु, प्रबरो विशिष्टः कुन्दुरूका, तुमका, एते त्रयो धूपविशेषाः, ते च धृपाः कालागुरुप्रवरकुन्दुरुष्कतुरुकधुशस्तेषां यो मधमधायमान:मसरन गन्धः तस्य यद् उकृतम्-उत्कर्पत्वं, तेनाभिराम-रमणीयम् तथा-फुगन्धवरगन्धितं-सुगन्धेषु-उत्तमगन्धेपु यो बर:-श्रेष्ठो गन्धः स सुगन्धवरगन्धः स सञ्जातोऽस्मिन्निति सुगन्धवरगन्धितं-सर्वोः प्टगन्धयुक्तम्. गन्धर्तिभूतम्थे. इसमें चन्दन चर्चित घट रखे हुए थे प्रतिद्वार देश में जो तोरण थे वे चन्दन चर्चित घटों से सुशोभित किये हुए थे. इस में बडी २ लंबी २ नीचे तक मालाए लटकाइ गई थी. जो ऊपर में अच्छी तरह से संसक्त की हुई थीं, यह माल्यदामकलापत्त था, स्वयंपतित, पंचवर्ण के कृष्ण, नील, पीत, रक्त, श्वेत इन पांचौवां के अचित्त आर्द्र, सुरभित पुष्पों की रचना विशेष से युक्त था. इस प्रजामंडप में कालागुरु, प्रबर कुन्दुरुष्क, एवं तुरुक ये धूपविशेष रखे गये थे. लो इनकी फैलाती हुई गंध की उत्कर्पता ले वह रमणीय बना हुआ था, अतः यह मर्योत्कृष्ट હતા. પ્રતિદ્વારા દેશમાં જે તોરણો હતા. તે ચંદન ચર્ચિત ઘટીથી સુશોભિત કરવામાં આવેલાં હતાં. તેમાં નીચે સુધી મોટી મોટી માળાઓ લટકાવવામાં આવી હતી. જે ઉપર સારી રીતે બાંધવામાં આવેલી હતી. આ માળાઓના તેણે જાતે ખરી પડેલાં. પાંચ વર્ણન–એટલે કે કૃષ્ણ, નીલ, પીત, રકત અને શ્વેત આ ૫ચ વર્ણોનાં અચિત્ત-આર્ક, સુગંધિત પુની રચના વિશેષથી યુકત હતાં. આ પ્રેક્ષા મંડપમાં કાલા ગુરુ, પ્રવર, કુંદુરુક, અને તુરુષ્ક આ સવે ધૂપ-વિશેષો કરવામાં આવ્યા હતા. એમની સવિશેષ ગંધની ઉર્ધતાથી તે રમણીય બનેલ હતો. એથી તે સર્વોત્કૃષ્ટ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy