SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६१ सुबोधिनी टीका. सू. १८ भगवद्वन्दनार्थं सूर्याभस्य गमनव्यवस्था वा - तगरमपि गन्धद्रव्यविशेष एव तस्य ये पुटास्तेपाम, तथा - एलाटानां वा - एला-' इलायची' इति भाषा प्रसिद्धा, तस्याः पुटानां तथा चोयपुटानां - चोयं गन्धद्रव्यं तस्य पुटानाम्, तथा चम्पापुटानां चम्पा - पुष्पविशेषस्तस्याः वा - दमनकं सुगन्धियुक्त वनस्पतिविशेषः, पुटानाम्, तथा - दमनकपुटान तस्य पुटानाम्, तथा कुङ्कुमपुटानां वा कुङ्कुमं - केसर' इति भाषामसिद्धः सुगन्धिद्रव्यविशेषः, तस्य पुटानाम्, तथा - चन्दनपुटानां वा - चन्दनं - श्रीखण्डचन्दनं तस्य पुटानाम्, तथा - उशोरपुटानां वा उशीरं - वीरणनामकतृणमूलं तस्य पुटानाम्, तथा-मरुकपुटानां वा - मरुको - मुगन्धिवनस्पतिविशेषः, तस्य पुटानाम्, तथा - जाती पुटानां वा-जाति जाई इति प्रसिद्धः पुष्पविशेषस्तस्याः बुटानाम्, तथायूथिकापुटानां वा - यूथिका- 'जूई' इतिप्रसिद्धः पुष्पविशेषः, तस्याः पुटानाम्, तथा - मल्लिकापुदानां वा मल्लिका- 'बेली' इतिप्रसिद्धः, गन्धपुष्पविशेषः, तस्याः पुटानाम्, तथा - स्नानमल्लिकापुटानां वा-स्नानमल्लिका - स्नानयोग्यो मल्लिकापुष्प द्योतन करने के लिये ही किया गया है. तगर भी एक प्रकार का गंध द्रव्य विशेष है. एला इस नाम इलायची का है, चोय भी एक प्रकार का गंधद्रव्यविशेष होता है. चम्पा इस नाम का पुष्पविशेष होता है. इसमें उत्कट गंध होती है. सुगन्धिपत्र युक्त एक प्रकार का जो वनस्पति विशेष होता है उसका नाम दमनक है. कुङ्कुम नाम केसर का है. चन्दन से यहां श्रीखण्ड चन्दन लिया गया है, उशीर नाम खशखश का है. यह एक प्रकार का घास के तृण जैसा होता है. मरुक नाम मरुआ का है. यह भी एक प्रकार का गंधद्रव्य विशेष है. यूथिका नाम जुई पुष्प का है. जाति नाम जाई पुष्प का है। मल्लिका नाम मोघरे के पुष्प है. इसे कहीं २ बेला का फूल भी कहते हैं । स्नान योग्य मल्लिका पुष्प का V તગર પણ એક વિશેષ ગધ દ્રવ્ય છે. એલા એલચીને કહે છે. ચાય પણ એક વિશેષ દ્રવ્ય હોય છે. ચમ્પા નામે પુષ્પ વિશેષ હાય છે. તેમાં ઉગ્ર ગંધ હાય છે. સુગધિપત્ર ચુકત એક જાતની વનસ્પતી વિશેષ હોય છે તેનું નામ દમનક છે. કુકુમ નામ કેસરનું' છે, ચંદનથી અહીં શ્રીખંડચંદન લેવાયું છે. ઉશીર ખશખશને કહે આ એક જાતનું તૃણુ હાય છે. મરુક નામ મરવા (ડમરા) તું છે આ પણ એક જાતનું ગધદ્રવ્ય વિશેષ હોય છે. યૂથિકાનામ જીઇ પુષ્પનુ' છે. જાતિનામ જાઈ પુષ્પનુ છે. મલ્લિકાનામ મેગનના પુષ્પદ્રુ છે. આ પુષ્પને હિન્દીમાં બેલા પુષ્પ પણ કહે છે. સ્નાન ચાગ્ય મલ્લિકાપુષ્પ વિશેષનું નામ સ્નાનમલ્લિકા છે. કેવડાના પુ પડ્યું
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy