SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २१ सू० १० पुद्गलचयननिरूपणम् ____टीका-पूर्व पञ्चानायपि औदारिकादिशरीराणां भेद संस्थानावगाहना मानानि प्ररूपि तानि सम्प्रति पुद्गलानां चयनोपच्यनादिकं द्वारं प्ररूपरितुमाह-'ओरालियसरीरस्स णं भंते ! कइदिसि पोग्गला चिज्जंति ?' हे भदन्त ! औदारिकशरीरस्य खल्लु कतिदिग्भ्य-कियतीभ्यो दिग्भ्यः समागत्य पुद्गलाश्चीयन्ते ? स्वयं चयनं प्राप्नुवन्ति कर्मकर्तरिप्रयोगः समाहृता भवन्तीत्यर्थः 'कइदिसिं' इति प्राकृतत्वात् पञ्चम्यर्थे द्वितीया बहुवचने एकवचनश्च बोध्यम्, भगवानाह-'गोयमा !' हे गौतम ! 'निव्वाघाएणं छदिसिं' निर्व्याघातेन-व्याघातस्थाभावो निर्व्याघातं तेन अव्यावाधेनेत्यर्थी पदिग्भ्यः-पूर्वपश्चिम दक्षिणोत्तरार्धाधोरूपाभ्यः पडूभ्यो दिग्भ्यः, औदारिकशरीरस्य पुद्गलाश्चीयन्ते, तथा च यत्र त्रसनाच्या अन्तर्वहिर्श व्यवस्थितस्य औदारिशरीरिणो नैकापिदिन अलोकेन व्याहताऽस्ति तत्र निर्व्याघाते व्यवस्थितस्यौ. शरीर है उसके कार्मणशरीर नियम से होता है (जस्का विकम्मगसरीरं तस्सवि तेयगलरीरं णियमा अस्थि) जिसके कार्मणशरीर होता है उसके तैजसशरीर नियम से होता है ____टीकार्थ-इसले पूर्व औदारिकशरीर आदि पांचों शरीरों के भेद, संस्थान और अवगाहना का निरूपण कियागया है, अब पुद्गलों के चय एवं उपचय आदि का कथन किया जाता है श्री गौतमस्वामी-अगवन् ! औदारिकशरीर के पुद्गल कितनी दिशाओं से आकर चय को प्राप्त होते हैं ? अर्थात् समुदित होते हैं ? भगवान्-हे गौतम ! अगर किसी प्रकार व्याघात अर्थात् रूकावट या बाधा नहोतो पूर्व, पश्चिन, उत्तर, दक्षिण, ऊर्व और अधः यो छहों दिशाओं से आकारचय को प्राप्त होते हैं तात्पर्य यह है कि ब्रस नाडी के अन्दर अथ बाहर स्थित औदारिकशरीर धारी जीव के एक भी दिशा में अलोक नहीं होता है छहों सरीरं नियमा अस्थि) 3 गौतम ! २२ तसशरीर छ तर शरी२ नियमथी हाय छ. (जास वि कम्मगसरीरं तस्स वि तेयगसरीरं णियमा अस्थि) ने मशरी२ डाय છે, તેને તેજસશરીર નિયમથી હોય છે. ટીકાથ– આનાથી પૂર્વે ઔદારિક આદિ પાચે શરીરના ભેદ, સંસ્થાન, અને અવગાહનાનું નિરૂપણ કર્યું છે, હવે પુદ્ગલેના ચયઉપચય આદિનું કથન કરાય છે શ્રીગૌતમસ્વામી-હે ભગવન ! દારિક શરીરના પુદ્ગલ કેટલી દિશાઓમાથી આવીને ચયને પ્રાપ્ત થાય છે? અર્થાત્ સમુદિત થાય છે ? શ્રીભગવાન ગૌતમ! જે કોઈ પ્રકારના વ્યાઘાત અર્થાત્ રોકાણ અગર તે અડચણ ન હોય તે પૂર્વ, પશ્ચિમ, ઉત્તર, દક્ષિણ ઊક અને અધઃ આમ છએ દિશાઓથી આવીને ચયને પ્રાપ્ત થાય છે. તાત્પર્ય એ છે કે, ત્રસનાડીની અંદર અથવા બહાર વ્યવસ્થિત રહેલ દારિક શરીર ધારી જીવને એક પણ દિશામાં અલેક નથી થતું છએ દિશાએથી
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy