SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ raft ढोका पद २१ ० ६ वैक्रियशरीरसंस्थाननिरूपणम् ७४१ द्वौ हस्तौ भवधारणीचा शरीरावगाना भवतीति भावः, ' एवं अणुचरोक्वाइयदेशणनि, नवरं एका रयणी' एवम् ग्रैवेयोक्तरीत्या अनुत्तरौपपातिकदेशनामपि एका भवधारणीया शरीरावगाहना प्रज्ञप्ता, सा च जघन्येन अङ्गुलस्यासंख्येयभागमात्रम्, किन्तु नवरस् - नवग्रैवेयकापेक्षया विशेषस्तु उत्कृष्टेन एका रत्निः एको हस्तः भवधारणीया शरीरावगाहना भवतीतिभावः, एतच्च परिमाणं त्रयस्त्रित्सागरोपमस्थितिक देवापेक्षया अवसेयम्, तदितरसागरोप :स्थिति देवेषु मध्ये तु येषां विजयादिषु चतुर्षु विमानेषु एकत्रिंशत् सागरोपमाणि स्थिति - स्तेषां परिपूर्णौ द्वौ हस्तौ भववारणीया शरीरावगाहना प्रज्ञप्ता, येषां तु विजयादिषु चतुर्षु विमानेवेव मध्यरूपा दात्रिंशत् सागरेश्माणि स्थितिस्तेषामेको हस्तस्यैकादश भागश्च भवधारणीयाशरीरावगाहना, पेषां पुनः सर्वार्थसिद्धमहाविमाने त्रयस्त्रित्सागरोपमाणि स्थितिस्ते पामेको हस्तो भवधारणीया शरीरावगाहनेति भावः । सू० ६ ॥ आहारकशरीरवक्तव्यता मूलम् - आहारगसरीरे णं भंते ! कइविहे पण्णत्ते ? गोयमा एगा . इसी प्रकार अनुत्तरोपपातिक देवों की भी एक भवधारणीय अवगाहना ही होती है । वह अवगाहना जघन्य अंगुल के असंख्यातवें भाग की होती है । किन्तु ग्रैवेयक देवों की अपेक्षा विशेषता यह है कि अनुत्तरोपपातिक देवों की उत्कृष्ट अवगाहना एक हाथ की होती है । अवगाहना का यह परिमाण तेतीस सागरोपम की स्थिति वाले देवों की अपेक्षा से समझना चाहिए । अन्य स्थितिवाले देवों में विजयादि चार विमानों में इकतीस सागरोपम की स्थिति वाले देवों की अवगाहना दो हाथ की होती है । विजयादि विमानों में ही जिन देवों की मध्यम स्थिति बत्तीस सागरोपम की है, उनकी अवगाहना एक हाथ और एक हाथ के ग्यारहवें भाग की होती है । सर्वार्थसिद्ध विमान में देवों की स्थिति तेतीस सागरोपम की होती है और उनकी भवधारणीय शरीरावगाहना एक हाथ की होती है ॥ ०६ ॥ એજ પ્રકારે અનુત્તરૌપપાતિક દેવાની પણ એક ભવધારણીય અવગાહના જ હોય છે, તે અવગાહના જઘન્ય અગુલના અસખ્યાતમા ભાગની ડાય છે. કિન્તુ ત્રૈવેયક દેવાની અપેક્ષાએ વિશેષતા એ છે કે અનુત્તરૌપપાતિક દેવેની ઉત્કૃષ્ટ અવગાહના એક હાથની ડાય છે. અલગ હુનાનુ આ પરિમાણુ તેત્રીસ સાગરોપમની સ્થિતિવાળા વેની અપેક્ષાથી સમજવુ જોઈએ. અન્ય સ્થિતિવાળા દેવામાં વિજ્યાદિ ચાર વિમાનામાં એકત્રી સાગરાપમની સ્થિતિવાવાળા દેવેાની અવગાહના એ હાથની ડાય છે. વિષયાદિ વિમાનમાં જે ધ્રુવેની મધ્યમ સ્થિતિ ખત્રીસ સાગરોપમની છે, તેમની અવગાહના એક હાથ અને એક હાથના અર્ગીયારમા ભાગની હાય છે. સર્વાસિદ્ધ વિમાનામાં દૈવાની સ્થિતિ તેત્રીસ સાગરાપમની હાય છે અને તેમની ભવધારણીય શરીરાવગાહના એક ઢાધની ઘેાય છે. ૫ સ્૦૬૫
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy