SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६७ प्रथापना अहेसत्तमापुढविनेरइय पंचिंदिय वेउव्वियसरीरेऽवि' रत्नप्रभापृथिवी नैरयिक पश्चन्द्रियवैकि यशरीरमपि यावत्-शर्करामभापृथिवीनैरयिकपञ्चेन्द्रिय वैक्रियशरीरमपि, वालुकाप्रमापृथिवी नैरयिकपञ्चेन्द्रियवैक्रियशरीरपि, प्रङ्कप्रभापृथिवी नैरयिकपञ्चेन्द्रिय क्रियशरीरमपि धूमप्रमापृथिवीनैरयिकपञ्चन्द्रियवैक्रियशरीरसपि, तपःप्रभापृथिवीनैरयिकपश्चेन्द्रियवैक्रियशरीरमपि, अधःसप्तम पृथिवीनैरयिकपश्चेन्द्रियवैक्रियशरीरमपि भवति, गौतमः पृच्छति-'जइ रयणप्पभापुढविनेरइयवेउन्छियसरीरे किं पज्जतगरयगप्पभापुढ विनेरइयवेउन्बियसरीरे?' यदि रत्नप्रभापृथिवीनैरयिफवैक्रियशरीरं भवति तत् किं पर्याप्तकरत्नप्रभापृथिवीनैरयिकवैकिपशरीरम् ? किंवा-'अपज्जत्तगरयणप्पभापुढविनेरइय पंबिंदियवेउव्वियसरीरे ?" अपर्याप्तक रत्नप्रापृथिवीनैरयिकपञ्चेन्द्रियवैक्रियशरीरं भवति ? भगवानाह-'गोयमा !' हे गौतम ! 'पज्जतगरयणप्पभापुढ विनेरइय पंचिंदियवेउब्वियसरीरे वि' अपज्जत्तगरयणप्पभापुढविनेरइय पंचिंदिय वेउब्धियसरीरे पि' पर्याप्तकरत्नप्रभापृथिवी नैरयिक पञ्चेन्द्रिय क्रियशरीरमपि भवति, अपर्याप्तकरत्नप्रभापृथिवी नैरयिकपञ्चेन्द्रियवैक्रियशरीरमपि भवति, ‘एवं जाव आहेसत्तमाए दुगो भेदो भाणियो' एवम्-रत्नप्रभापृथिवीनरयिकपर्याप्तापर्याप्तकवैक्रि. योक्तरीत्या यावत्-शर्कराप्रभाया वालुकाप्रभायाः, पङ्कप्रभायाः, धूमप्रभायाः, अधासप्तम्याश्च । - भगवान-हे गौतम ! रत्नप्रभा पृथ्वी के नारकों का भी होता है यावत् तमस्तमः प्रभा पृथ्वी के नारकों का भी होता है। अर्थात् सातों पृश्चियों के नारक पंचेन्द्रियों का वैक्रियशरीर होता है। . . गौतमस्वामी-हे भगवन् ! यदि रत्नप्रभा पृथ्वी के नारक पंचेन्द्रियों का वैफियशरीर होता है तो क्या पर्याप्त रत्नप्रभा पृथ्वी के नारक पंचेन्द्रियों का होता है अथवा अपर्याप्त रत्नप्रभा पृथ्वी के नारक पंचेन्द्रियों का होता है ? .. भगवान्-हे गौतम ! पर्याप्त रत्नप्रभा पृथ्वी के नारक पंचेन्द्रियों का भी वैक्रिशरीर होता है और अपर्याप्त रत्नप्रभा पृथ्वी के नारक पंचेन्द्रियों का भी वैक्रियशरीर होता है। इसी प्रकार शर्कराप्रभा, वालुकाप्रभा, धूमप्रभा, तमःप्रभा શ્રી ભગવાન - હે ગૌતમ ! રત્નપ્રભા પૃથ્વીના નારકના પણ હોય છે યાવત તમતમઃપ્રભા પૃથ્વીના નારકોના પણ હોય છે. અર્થાત સાતે પૃથ્વીના નારક પંચેન્દ્રિયોના વેકિયશરીર હોય છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! જે રતનપ્રભા પૃથ્વીના નારક પંચેન્દ્રિના વક્રિયશરીર હોય છે તે શુ પર્યાપ્ત રત્નપ્રભા પૃથ્વીના નાક પચેન્દ્રિના હોય છે અથવા અપર્યાપ્ત રતનપ્રભા પૃથ્વીના નારક પંચેન્દ્રિયના હોય છે? શ્રી ભગવાન્ હે ગૌતમ ! પર્યાપ્ત રત્નપ્રભા પૃથ્વીના નારક પંચેન્દ્રિના પણ વેકિયશરીર હોય છે અને અપર્યાપ્ત રત્નપ્રભા પૃથ્વીના નાક પંચેન્દ્રિના પણ વૈકિયશરીર હોય છે. એ જ પ્રકારે શરપ્રભા, તાલુકાપ્રભા, ધૂમપા, તમ...ભા, અને તમસ્તષ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy