SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ জ্ঞানাং विविधाकारैर्वा संस्थितं-व्यवस्थितं प्रज्ञप्तम्-कथितम् अस्माभिस्तीर्थकृद्भिरिति शेषः, जीवजातिभेदेन संस्थानभेदभावात्, गौतमः पृच्छति-'एगिदिय ओरालियसरीरे णं भंते ! किं सं ठेए पण्णत्ते ? हे भदन्त ! एकेन्द्रियौदारिकशरीरं खलु किं संस्थानसंस्थितं-किमाकारव्यवस्थितं प्रज्ञप्तम् ? भगवानाह-'गोयमा !' गौतम ! 'णाणासंठाणसंठिए पण्णसे' एकेन्द्रियोंहारिकसरीरं नानासंस्थानसंस्थितम्-अनेकाकारम्बास्थित प्राप्तम्, तथा च पृथिनीकाविकादिषु एकेन्द्रियेषु प्रत्येकं संस्थानभिन्नत्माद् एकेन्द्रियौदारिकशरीरे नानासंस्थानसंस्थिखत्वं बोध्यम्, गौतमः पृच्छति-'पुढविकाइयएगिदिय ओरालियसरीरे भंते ! किं संठिए पण्णत्ते?' हे भदन्त ! पृथिवीकायिकैकेन्द्रियौदारिकशरीरं खलु भदन्त ! कि संस्थितम्-किमाकारं प्रज्ञप्तम् ? भगवानाह-'गोरमा !' हे गौतम ! 'मसूरचंदसंठाणसंठिए पण्णत्ते' पृथिवी. कायिकैकेन्द्रियौदारिकशरीरं मसूरचन्द्रसंस्थानसंस्थितम्-मसूरो धान्यविशेपश्चिपिटाकारोऽन्तोरक्तरूपस्तस्य चन्द्र:-चन्द्राकारम् अर्द्धदलं मसूरदालिकेत्यर्थः तस्येव यत्संस्थानम्-आकारविशेषस्तेन संस्थितम्-व्यवस्थितं प्रज्ञप्तम्, ‘एवं सुहुमपुढविकाइयाणवि बायराणवि एवंचेव, पज्जत्तापज्जत्ताणवि एवंचेव' एवम्-समुच्चय पृथिवी कायिकानामिव सूक्षापृथिवीकायिकानामपि चादराणामपि पृथिवीकायिकानामौदारिकशरीराणाम्, एवञ्चैप-पूर्वोक्तरीत्यैव मसूरचन्द्रसंस्थान अलग-अलग प्रकार का होता है। गौतमस्वामी-हे भगवन ! पृथ्वीकायिक एकेन्द्रियों का औदारिकशरीर किस आकार का कहा गया है ? भगवान्-हे गौतम ! पृथ्वीकायिक एकेन्द्रियों का औदारिक शरीर मसूर की दाल के आकार का कहा है। मसूर एक प्रकार का धान्य है जिस का आकार चपटा होता है। यहां मसूर का आधा हिस्सा अर्थात् एक भाग समझना चाहिए जैसे समुच्चय पृथ्वीकायिकों के शरीर का आकार कहा है, उसी प्रकार सूक्ष्म पृथ्वीकायिकों और बादर पृथ्वीकारिकों के औदारिक शरीरों का आकार भी समझ लेना चाहिए । अर्थात् उनके शरीर का संस्थान भी मसूर की दाल અલગ પ્રકારના હોય છે. શ્રી ગૌતમસ્વામી-હે ભગવન! પ્રીકાલિક એકેન્દિના દારિકશરીર કેવા આકારના डाय छ ? ભગવાન-હે ગૌતમ! પૃથ્વીકાયિક એકેન્દ્રિયના દારિક શરીર મસૂરની દાળના આકારના કહ્યાં છે. મસૂર એક પ્રકારનું અનાજ છે. જેને આકાર ચપટા હોય છે. અહીં મસૂરને અડધે ભાગ અર્થાત્ એક ફાડ સમજવી જોઈએ. જે સમુચ્ચય પૃથ્વીકાચિકેના શરીરને આકાર કહ્યો છે, એજ પ્રકારે સૂકમ પૃથ્વીકાયિકે અને બાદર પૃથ્વીકાચિકેના ઔદારિક શરીરને આકાર પણ સમજ જોઈએ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy