SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ बोधिनी टीका पद १७ सू० ५ पृथ्वीकायिकादीनां समवेदनादिनिरू મ वक्तव्याः, किन्तु 'नवरं किरियाहिं सम्मद्दिट्ठी मिच्छद्दिी सम्मामिच्छदिट्ठी' नवरं - नैरथिका पेक्षया विशेषस्तु क्रियाभिः केचन पञ्चेन्द्रियतिर्यग्योनिका : सम्यग्दृष्टयो अवन्ति, केचन मिथ्यादृष्टयः केचन पुनः सम्यग्मिथ्यादृष्टयो भवन्ति, 'तत्थ णं जे ते सम्मदिट्टी ते दुबिहा पण्णत्ता' तत्र खलु सम्यग्दृष्टि-मिथ्यादृष्टि-सिश्रदृष्टि पञ्चेन्द्रियतिरवां मध्ये येते यो भवन्ति ते द्विविधाः प्रज्ञप्ताः 'तं जहा - असंजया य संजया संजया य' तद्यथा असंयताच संयतासंयताथ, 'तत्थ णं जे ते संजया संजया तेसिं णं तिनि किरियाओ कज्जंति' तत्र खलु - असंयत संयतासंयत पञ्चेन्द्रिय तिर्यग्योनिका भवन्ति तेषां खलु तिस्रः क्रियाः क्रियन्ते भवन्ति तं जहा- आरंभिया, परिग्गहिया, मायावत्तिया' आरम्भिकी, पारि ग्रहिकी, मायाप्रत्यया च, 'तत्थ णं जे ते असंयता तेसि णं चत्तारि किरिया कज्जंति' तत्र खलु - असंयत संयतासंयत पञ्चेन्द्रिय तिर्यग्योनिकानां मध्ये ये असंयताः पञ्चेन्द्रिय तिर्यग्योनिका भवन्ति तेषां खलु चतस्रः क्रियाः क्रियते भवन्ति 'तं जहा- आरंभिया, परिगहिया, मायावत्तिया, अपच्चक्खाणकिरिया' तद्यथा - आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया, अप्र त्याख्यानक्रिया च 'तत्थ णं जे ते मिच्छादिट्ठी, तेसिणं णिवइयाओ पंच किरिया कज्जंति' तत्र खलु सम्यग्दृष्टि-मिथ्यादृष्ट- मिश्रदृष्टि - पञ्चेन्द्रियतिर्यग्योनिकानां मध्ये ये ते मिथ्यादृष्टयः पञ्चेन्द्रिय तिर्यग्योनिकाः, ये च सम्यग्मिथ्यादृष्टयश्च सन्ति तेषां खलु नैयतिक्य:नियताः नियतरूपेणेत्यर्थः पञ्चक्रियाः क्रियन्ते भवन्ति, 'तं जहा- आरंभिया, परिग्गहिया, मायावत्तिया, अपच्चदखाणकिरिया, मिच्छादंसणवत्तिया' तद्यथा - आरम्भिकी, पारिग्रहिकी कोई मिथ्यादृष्टि होते हैं और कोई-कोई सम्यगमिथ्यादृष्टि होते है । उनमें जो सम्यग्दृष्टि हैं, वे भी दो तरह के हैं - असंयतसम्यग्दृष्टि और संयतासंयत सम्पदृष्टि | इन दोनों में जो संयतासंयत अर्थात् देशसंगत होते हैं, उनको तीन क्रियाएं होती हैं, यथा आरंभिकी, पारिग्रहिकी और नायाप्रत्यया । उनमें जो असंयत सम्यग्दृष्टि पंचेन्द्रिय तिर्यच है, उनको चार क्रियाएं होती है, यथाआरंभिकी, पारिग्रहिकी, मायाप्रत्यया और अप्रत्याख्यान क्रिया । सम्यग्दृष्टि, मिथ्यादृष्टि और मिश्रदृष्टि पंचेन्द्रिय तिर्यचों में से जो पंचेन्द्रिय तिर्यच मिथ्यादृष्टि हैं और जो सम्यग्विधादृष्टि हैं, उनमें नियत रूप से पांचो कियाएं અને કેાઈ સમ્યગમિથ્યાદષ્ટિ હૈાય છે. તેએસા જે સમ્યગદ્યષ્ટિ હૈાય છે તે પણ मे लतना छेઅસયત સમ્યગ્દષ્ટિ અને સયતા સયત સમ્યગ્દષ્ટિ. એ બન્નેમા જે સયતા સંયંત અર્થાત્ દેશ સંયત હાય છે, તેમની ત્રણ ક્રિયાએ હાય છે, જેમકે આરભિકી, પારિગ્રાહિકી અને મયાપ્રત્યયા. તેમાં જે અસયત સમ્યગ્દષ્ટિ પચેન્દ્રિય તિય ચ છે, તેમની ચાર ક્રિયાઓ होय छे, प्रेम-आर मिश्री पारिश्रडिठी, भाया प्रत्यया भने अप्रत्याभ्यान डिया. सभ्य. ૠષ્ટિ, મિથ્યાટષ્ટિ અને મિશ્રષ્ટિ પૉંચેન્દ્રિય તિય ચેામાથી જે પચેન્દ્રિય તિ ચ મિથ્યાદૃષ્ટિ છે અને જે સભ્યગ્મિશ્ચાદ્યષ્ટિ છે, તેમાં નિયત રૂપથી પાંચ ક્રિયાએ હાય છે.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy