SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० ५ पृथ्वीकायिकादीनां समवेदनादिनिरूपणम् पृथिवी कायिकाः किं सर्वे समवेदना भवन्ति ? भगवानाह-'हंता, गोयमा ! सव्धे समवेयणा' हे गौतम ! इन्त-सत्यम् पृथिवीकायिकाः सर्वे समवेदना भवन्ति, गौतमः पृच्छति'से केणटे णं भंते ! एवं वुच्चइ-पुढविकाईया सव्वे समवेयणा ? हे भदन्त ! तत्-अथ केनाथेन-कथं तावद् एवम्-उक्तरीत्या उच्यते-पृथिवीकायिकाः सर्वे समवेदना भवन्ति ? भगाना ह-'गोयमा !' हे गौतम ! 'पुढविकाइया सव्वे असन्नी असभिभूयं अणिययं वेयगं वेयंति' पृथिवीकायिकाः सर्वे असंज्ञिनो मिथ्यादृष्टयोऽमनस्का वा भवन्ति, असंज्ञि भूनाम् अनियतां वेदनां वेदयन्ति; वेदना मनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मपरिणतिरियमित्यागच्छन्ति, तेषां मिथ्या दृष्टिबाद अमनस्कत्वाद्वेति भावः । प्रकृतमुपसंहरनाह-'से तेण: टेणं गोयमा ! पुढविकाइया सवे समवेयणा' हे गौतम ! तत्-अथ तेनार्थेन पृथिवीकायिकाः सर्वे समवेदना भवन्ति, गौतमः पृच्छति-'पुढदिकाइया णं भंते ! सव्वे समकिरिया !" हे भदन्त ! पृथिवीकायिकाः खलु सर्वे किं समक्रियाः- समानक्रिया भवन्ति ? भगवानाह'हंता, गोयमा ! हे गौतम! हन्त-सत्यम् 'पुढविकाइया सव्वे समकिरिया' पृथिवीकायिकाः सर्वे समक्रियाः भवन्ति, गौतमस्तत्र पृच्छति 'से केगटेणं एवं वुच्चइ-पुढ विकाइया सन्वे भगवान्-हे गौतम ! हां, सभी पृथ्वीकायिक समान वेदनावाले होते हैं। ___ गौतमस्वामी-हे भगवन् ! किस कारण से ऐसा कहा गया है कि सब पृथ्वीकायिक समान वेदनावाले हैं ? भगवान्-हे गौतम ! सभी पृथ्वीकायिक असंज्ञी अर्थात् मियादृष्टि अथवा अमनस्क होते हैं। वे असंज्ञिभूत और अनियत वेदना का वेदन करते हैं। तात्पर्य यह है कि वेदना का अनुभव करते हुए भी वे नहीं समझ पाते कि यह मेरे पूर्वोपार्जित अशुभ कर्मका परिणाम है, क्योंकि वे असंज्ञी और मिथ्या. दृष्टि होते हैं। ___गौतमस्वामी-हे भगवन् ! क्या सभी पृथ्वीकायिक समान क्रियावाले होते हैं ? શ્રી ભગવાન - ગૌતમ! હા, બધા પૃથવીકાયિક સમવેદનાવાળા હોય છે શ્રી ગૌતમસ્વામી–હે ભગવન્! શા કારણે એમ કહ્યું કે બધા પૃથ્વીકાયિક સમવેદના पामा छ? શ્રી ભગવાહે ગીતમ! બધા પૃથ્વીકાયિક અસંજ્ઞી અર્થાત્ મિથ્યાદષ્ટિ અથવા અમનસ્ક હોય છે. તેઓ અસંજ્ઞીભૂત અને અનિયત વેદનાને અનુભવ કરે છે. તાત્પર્ય એ છે કે વેદનાને અનુભવ કરવા છતાં પણ તેઓ નથી સમજી શકતા કે આ મારા પૂર્વે પાર્જિત અશુભકર્મોનું પરિણામ છે, કેમકે તેઓ અસંજ્ઞી અને મિથ્યાદિષ્ટ હોય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શું બધા પૃથ્વીકારિક સમાન કિયાવાળા હેય છે? શ્રી ભગવાન-હી, ગૌતમ! બધા પૃથ્વીકાયિક સમાન કિયાઓવાળા હોય છે,
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy