SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद २० सू. ८ चक्रवर्तित्षोत्पादनिरूपणम् वर्तित्वं लगेत, तथा भवस्वाभाव्यात्, गौतमः उति-'तिरियमणुएहितो पुच्छ।' तिर्यग्योनिको मनुष्यश्च तिर्यग्पोनिकेभ्यो मनुप्पेभ्यश्च यथाक्रममन्तरमुवृत्त्य किं चक्रवतित्यं लभेत ? इति पृच्छा, भगनानाह-'गोय!' हे गौतम ! 'णो इणटे समढे' नायमर्थः समर्थः-नक्तार्थों युक्त्योपपन्नः, तथा च निग्योनिको मनुष्पश्चानन्तरमुवृत्य नो चक्रवर्तित्वं लभेत, गौतमः पृच्छति-'भत्रणपति बाणमंतरजोइसिय वेमाणिएहितो पुच्छा' हे भदन्त ! भानपति वानव्यन्तरज्यो तष्ज्वैमानिसाः किं भवनपतिवानव्यतरज्योतिष्कवैमानिकेभ्योऽनन्तरमुदवृत्त्यचक्रवदित्वं लभेत ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'अत्थेगइए लज्जा, प्रथेगइए नो लभेज्जा' अस्त्वेकः-कश्चिद् भवनपत्यादि वैमानिकान्तोऽनन्तरमुदवृत्य च्युत्वा च चक्रवमित्वं लभेत, अस्त्येकः-कश्चितु चक्रवर्तित्वं नो लभेत, ‘एवं वलदेवत्तं पि' एवम्-चक्रवर्तित्वंतरीत्या वलदेवत्वमपि रत्नप्रभापृथिवी नैरयिक भवनपति वानव्यन्तर ज्योतिष्क वैमानिका केचित् स्वस्व भवेभ्योऽनन्तरमुवृत्त्य च्युत्वा च लभन्ते केचिन्नो लभन्ते उस भव का स्वभाव ही ऐसा है। गौतमस्वामी हे भगवन् ! तिर्यग्योनिक और मनुष्य, तिर्यग्योनिक और मनुष्यों से अनन्तर उद्धर्तन करके क्या चक्रवर्ती हो सकता है ? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। इस प्रकार तिर्यग्योनिक और मनुष्य अनन्तर उर्तन करके चक्रवर्तित्व नहीं प्राप्त कर सकता। गौतमस्वामी हे भगवन् ! क्या भवनपति, वानव्यन्तर, ज्योतिष्क और वैधानिक देव अपने भवों से उद्वर्तन करके चक्रवर्ती होते हैं ? भगवान-हे गौतम ! कोई होते हैं, कोई नहीं होते। चक्रवर्तित्व के समान बलदेवत्व का कथन भी समझना चाहिए, अर्थात् रत्नप्रभा पृथ्वी के नारक, भवनपति, वानव्यन्तर, ज्योतिष्क और वैमानिक કરીને ચકરતી પણું નથી પામતા, કેમકે એ ભવ ને સ્વભાવજ એવો છે. ગૌતમસ્વામી–ભગવન! તિબેનિક અને મનુષ્ય. નિયંગેનિક અને મનુષ્યોથી અનન્નર ઉદ્ વર્તન કરીને શું ચક્રવતી થઈ શકે છે? શ્રીભગવાન-ગૌતમ ! આ અર્થ સમર્થ નથી એ પ્રકારે તિર્યનિક અને મનુષ્ય અનન્તર ઉદ્વર્તન કરીને ચક્રવતવ પ્રાપ્ત નથી કરી શકતા. શ્રીગૌતમસ્વામી-ભગવદ્ ! શુ ભવનપતિ, વનવ્યન્તર, તિક અને વૈમાનિક દે પિતા પોતાના ભવેથી ઉદ્વર્તન કરીને ચકવતી થાય છે ? શ્રીભગવાન-ગીતમ! કઈ થાય કેઈ નથી થતા ચક્રવર્તાવની સમાન દેવબલત્વનું કથન પણ સમજવું જોઈએ, અર્થાત્ રનપ્રભા પૃથ્વીના નારક, ભવનપતિ, વાનબન્તર તિષ્ક અને વૈમાનિક પિતપત ના ભવોથી અનન્તર ઉદ્વર્તન કરીને અથવા ચુત થઈને બલદેવ થઈ શકે છે કેઈ નથી થતા. પણ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy