SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ प्रमैययाधिनी टीका पद २० सू. ५ पृथ्वीकायाधुवर्तननिरूपणम् युक्तेः, 'एवं असुरकुमारेष्ठ वि जाव थणियकुमारेसु' एवम्-नैरयिकेप्विव अमरकुमारेष्वपि यावत् नागकुमारेषु मुवर्णकुमारेषु अग्निकुमारेषु विद्युत्कुमारेषु उदधि कुमारेषु द्वीपकुमारेषु दिक्कुमारेषु पवनकुमारेषु स्तनितकुमारेष्वपि च तेजस्कायिकस्तेजस्कायिकेभ्य उद्वर्तनानन्तरं नोत्पद्यत प्रागुक्तयुक्तेः, 'पुढवीकाइय आउतेउवाउवण बेइंदिय तेइंदिय चउरिदिपसु अत्थेगइए उववज्जेज्जा अत्थेगइए णो उववज्जेज्जा?' पृथिवीकायिकाकायिक वायुकायिक तेजस्कायिक वनस्पतिकायिक द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रियेषु अस्त्येक:-कश्चित् तेजस्मायिकः उत्पद्येत अस्त्येकः-कश्चित्तु तेजस्कायिको नोत्पद्येत, गौतमः पुनः पृच्छति-'जे णं भंते ! उयवज्जेज्मा सेणं केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ?' हे भदन्त ! यः खलु सेजस्कायिकः पृथिवीकायिकादि चतुरिन्द्रियान्तेषु उपपद्येत स खल किम् केवलिप्रज्ञप्त-सर्वज्ञोपदिष्टं धर्म श्रवणतया-श्रोतुं लभेत-समर्थों भवेत् ! भगवानाह-'गोयमा!' हे गौतम ! 'णो इणद्वे सगडे' नायमर्थः समर्थः-नोक्तार्थों युक्त्योपपन्नः, 'सेउकाइए णं भंते ! तेउक्काइएहितो अणंतरं उच्चट्टित्ता पंचिंदियतिरिक्खजोणिएमु उववज्जेज्जा ?' हे भदन्त ! तेजस्कायिकः खलु तेजस्कायिकेभ्योऽनन्तरमुद्देश्य किं पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पधेत ? भगवानाह-'गोयमा !' अनन्तर उद्वर्तन करके असुरकुमारों में नागकुमरों में सुवर्णकुमारों में, अग्निकुमारो में विद्युत्कुमारों उद्धिकुमारों में, द्वीपकुमारों में, दिशाकुमारो में, पवनकुमारों में तथा स्तनितकुमारों में भी उत्पन्न नहीं होता। कोई तेजस्कायिक, पृथ्वीकायिकों में अप्रकायिकों में वायुकायिकों में तेजस्कायिको में, वनस्पतिकायिकों में, द्वीन्द्रियों में, त्रीन्द्रियों में एवं चतुरिन्द्रियों में उत्पन्न होता है, कोई नहीं उत्पन्न होता। गौतमस्वामी-हे भगवन् ! जो तेजस्कायिक, पृथ्वीकायिको से लेकर चतुरिन्द्रियों तक में उत्पन्न होता है, क्या यह केवलिप्ररूपित धर्म को श्रवण करने में समर्थ होता है ? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। गौतमस्वामी-हे भगवन ! क्या तेजस्कायिक जीव उद्वर्तन करके सीधा કરીને અસુરકુમારોમાં, નાગકુમારોમાં, સુવર્ણકુમારેમાં, અગ્નિકુમારમાં, દ્વીપકુમારમાં. દિશાકમારામાં, પવનકુમારોમાં તથા રતનિતકુમારેમાં પણ ઉત્પનન નથી થતા. કોઈ તેજસ્કાયિક, પૃથ્વીકાચિકમાં અપૂકાયિકમાં, તેજસ્કાયિામાં, વનસ્પતિકાયિકમા, હીન્દ્રિમાં, ત્રિદ્ધિમા તેમ જ ચતુરિન્દ્રિમાં ઉત્પન્ન થાય છે. કેઈ નથી ઉત્પન્ન થતા. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ' જે તેજસ્કાયિક પૃથ્વીકાયિકથી લઈને ચતુરિંદ્રિ સુધીમાં ઉત્પન્ન થાય છે. શું તે કેવલી પ્રરૂપિત ધર્મને શ્રવણ કરવામાં સમર્થ થાય છે? શ્રી ભગવાન–હે ગૌતમ ! આ અર્થ સમર્થ નથી. શ્રી ગૌતમસ્વામી-હે ભગવન્! શું તેજસ્કાયિક જીવ ઉદૂવર્તન કરીને સીધા પચેન્દ્રિય
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy