SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ બહે प्रमेयबोधिनी टीका पद २० सू० ३ नैरयिकाणां नैरयिकादिपु उद्वर्त्तननिरूपणम् वक्तन्ताऽपि वक्तव्येत्यभिप्रायेणाह - 'जेनं भंते ! संचाएजा मुंडे भविता आगाराओ अणगारियं पञ्चइत्तए, सेणं सगपज्जवनाणं उप्पाडेज्जा ?' हे भवन्त ! यः खलु नैरथिको मनुष्यो भवन् शक्नुयाद् मुण्डो भूत्वा अगाराद् अनगारिकतां प्रत्रजितुम् स खलु हिं मनः पर्यवज्ञानमुत्पादयेत् ? भगवानाह - 'गोयमा !' हे गौतम ! 'आइए उप्पाडेजा, अत्थेगइए णो उप्पाडेज्जा' अस्त्येकः कश्चिन्नैरथिको मनुष्यो भूला अनगारतामापन्नो मन:पर्ययज्ञानमुत्पाययेत्, अस्त्येकः कश्चित् नो मनःपवज्ञानमुत्पादयेत्, गौतमः पुनः पृच्छति - 'जेणं संने! मणपज्जवनाणं उप्पाडेज्जा सेणं केवलनाणं उप्पाडेज्जा ?' हे भदन्त ! यः खलु नैरथिको मनुष्यो भूला मन:पर्ययज्ञानमुत्पादयेत् स खलु कि केवलज्ञानमुत्पादयेत् ? भगवानाह - 'गोरामा !: हे गौतम ! 'अत्थेrइए उपाडेज्जा अत्येगइए जो उप्पाडेज्जा' अस्त्येकः कश्विन्नैरथिको मनुष्यों भूत्वा मन:पर्ययज्ञानाद्य केवलज्ञानमुत्पादयेत्, अस्त्येकः कश्चित् पुरनत्पादयेत्, गौतमः पुनः पृच्छति - 'जेणं मंते ! केवलनाणं उप्पाडेज्जा सेणं तिझेज्जा बुज्झेज्जा मुच्चेज्जा सव्वदुःखाणं अंत करेज्जा ?' हे मदन्त ! यः खलु नैरयिको मनुष्यो भूत्वा केवलज्ञानमुत्पादयेत् वक्तव्यता भी कहनी चाहिए, इस अभिप्राय से गौतमस्वामी प्रश्न करते हैं भगवन् जो जीव मुंडित होकर गृहत्याग करके अनगारत्व की प्रव्रज्या अंगीकार कर सकता है, क्या वह जनः पर्यवज्ञान प्राप्त कर सकता है ? भगवान - हे गौतम! कोई नारक, मनुष्य होकर, अनगार अवस्था प्राप्त करके मनःपर्यवज्ञान प्राप्त कर सकता है, कोई नही भी कर सकता है । गौतमस्वामी - हे भगवान्! जो नारक जीव मनुष्य होकर मनःपर्यवज्ञान प्राप्त करता है यह क्या केवलज्ञान भी प्राप्त करता है ? भगवान् हे गौतन ! कोई प्राप्त करता है, कोई नहीं प्राप्त करता है । गौnatarat - हे भगवन् ! जो नारक जीव मनुम होकर केवलज्ञान प्राप्त करता है, क्या वह सिद्ध, बुद्ध, मुक्त होता है ? सर्व दुखो का अन्त करता है ? મનુષ્યામા બધા ભાત્ર છે અતઃ મનઃ પવજ્ઞાન અને કેવલજ્ઞાનની વક્તવ્યતા પણ કરવી જોઇએ. એ અભિપ્રાયથી ગૌતમસ્વામી પ્રશ્ન કરે છે ભગવન્-૨ જી મુડિત થઈને ગૃહત્યાગ કરીને અનગારત્વની પ્રત્રજ્યા અ ગીકાર કરી શકે છે. શુ' તે મનઃપવજ્ઞાન પ્રાપ્ત કરી શકે છે? શ્રી ભગવાન હૈ ગૌતમ 1 કાઇ નારક, મનુષ્ય થઇને, અનગાર અવસ્થા પ્રાપ્ત કરીને મનઃજ્ઞાન પ્રાપ્ત ઠરી શકે છે, કેાઈ નથી કરી શકતા. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! જે નારક છત્ર મનુષ્ય થઇને મનઃ વજ્ઞાન પ્રાપ્ત કરે છે, તે શું કેવળજ્ઞાન પ્રાપ્ત કરી શકે છે ? શ્રી ભગવાનૢ- હે ગૌતમ ! કઈ પ્રાપ્ત કરે છે, કોઇ નથી પ્રાપ્ત કરતા, શ્રી ગૌતમસ્વામી-હે ભગવન્ ! જે નાર જીવ મનુષ્ય થઇને કેવળ જ્ઞાન પ્રાપ્ત કર્યું
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy