SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ५१२ प्रशापनासूत्र श्रद्दधीत श्रद्धाणविषयं कुरुते, प्रत्ययेत्- तपयं प्रत्ययं-विश्वासमुत्पादयति, रोचयेत्-चिकीपाविषयतयाऽध्यवसायं करोति स खलु तथाविधो नैरयि सः किं तथाविधधर्मावाप्तिरूपबोधिजनक भगवद्वचन सन्दर्भ आभिनियोधिकज्ञातश्रुतज्ञाने उत्पादयेत् ? भगवानाह-'हता, गोयमा ! उप्पाडे जा' हे गौतम ! हन्त-सत्यम् द्विपये स आभिनियोधिकज्ञान श्रुतज्ञाने उत्पादयेत्, केवल्युपदिष्ट धर्मश्रवणश्रद्धानादवश्यं तस्याभिनियोधित ज्ञानश्रुतज्ञानयोः सद्भावात्, गौतमः पुनः पृच्छति-'जेणं अंते ! आभिणिवोदियनाणसुयनाणाई उप्पाडेज्जा से णं संचाएज्जा सीलं वा वयं वा गुणं वा वेरमणं वा पञ्चकखाणं वा पोसहोववासं वा पडिवज्जित्तए ?' हे भदन्त ! यः खलु तथाविधो नैरयिकः केलिप्रज्ञतधर्मावाप्तिरूपबोधिविषये आभिनियोधिकज्ञानश्रुतज्ञाने उत्पादयेत्-समुत्पादयेत् स खलु किं शक्नुयात् शीलम्शीलम्-ब्रह्मचर्य वा, व्रतस्-अद्भूतं द्रव्यादि विषयनियषरूपं वा, गुणम्-भावनादिरूपम् उत्तरगुणं वा, विरमणम्-अतीत स्थूल प्राणातिपातादितो विरविरूपं वा, प्रत्याख्यानम्-अना गत स्थूलपाणातिपातादितो विरतिरूपं वा, पोषधोपचासम्-पोपं-धर्मपोपणं दधाति-संपा. दयतीति पोषधम्-अष्टम्यादि पर्व तस्मिन् उपवास:--भोजनादिनिवृत्तिः पोषधोपचासः तं वा प्रतिपत्तु-स्वीकर्तुम् ? शक्नुयादिति पूर्वेण सम्बन्धः, भगवानद-'गोयमा !' हे गौतम! _ 'अत्थेपइए संचाएज्जा, अल्थेगइए णो संचाएज्जा' अस्त्येक:-कश्चित् तथाविधो नैरयिकः शीलादिपोषधोपवासपर्यन्तान्यतमं प्रतिपत्तुं शक्नुयात्, अस्त्येकः कश्चित् तथाविधोऽपि नैरयिको नो शक्नुयाम्, अथ तिर्यग्योनिकानां मनुष्याणाञ्च भवप्रत्ययतोऽवधिज्ञानं नोत्पद्यते अपितु गुणतः उत्पद्यते, गुणाश्च शीलवतादयोऽस्यापि सन्ति अत: किमस्यावधिज्ञान मुत्पद्यते ब्रह्मचर्य,व्रत अर्थात् द्रव्यादि संबंधी नियम, गुण अर्थात् भवनादि अथवा उत्तरगुण, विरमण अर्थात् अनीत स्थूल प्राणालिपात आदि से निवृत्ति, प्रत्याख्यान अर्थात् अनागत कालीन स्थूल प्राणातिपात आदि से विरति अथवा पोषधोप वास अर्थात् धर्म का पोषण करने वाले अष्टमी आदि पर्व के अवसर पर विये जानेवाले उपवास को स्वीकार कर सकता है ? भगवान् हे गौतम ! कोई शील, व्रत आदि को स्वीकार कर सकता है, कोई नहीं स्वीकार कर सकता। तियचों और मनुष्यों को भवप्रत्यय (भवनिमित्तक) अवधिज्ञान नहीं होता દ્રાદિ સબંધી નિયમ, ગુણ અર્થાત ભાવનાદિ અથવા ઉત્તરગુણ, વિરમણ અર્થાત સ્કૂલ પ્રાણાતિપાત આદિની નિવૃત્તિ, પ્રત્યાખ્યાન અર્થાત્ અનાગતક લિન સ્થૂલ પ્રાણાતિપાત આદિની વિરતી અથવા પિષધપવાસ અર્થાત્ ધર્મનું પિષણ કરવાવાળા અષ્ટમી આદિ પર્વના અવસર પર કરાનારા ઉપવાસને સ્વીકાર કરી શકે છે? શ્રી ભગવાન-હે ગતમ! કઈ શીલવ્રત આદિને સ્વીકાર કરી શકે છે, કેઈ સ્વીકાર નથી કરી શકતા તિર્યંચ અને મનુષ્યને ભવ પ્રત્યય (ભવનિમિત્તક) અવધિજ્ઞાન નથી થતું.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy