________________
प्रमेोधिनी टीका पद १९ ० ३ नैरयिकानां नैरयिकादिपु उद्धर्त्तननिरूपणम
उप्पाडेज्जा ? गोयमा ! अत्थेगइए उप्पाडेज्जा अत्थेगइए यो उप्पाडेजा, जे णं भंते ! ओहिनाणं उप्पाडेज्जा से गं संचाएजा मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए ? गोयसा । जो इणट्टे समट्टे, नेरइए णं भंते! नेरइएहिंतो अनंतरं उच्चट्टिन्ता मणुस्सेसु उववज्जेज्जा ? गोयमा ! अत्थेगइए उबवज्जेज्जा, अत्थेगइए णो उववज्जेज्ञा, जेणं भंते ! उववज्जेज्जा, से णं केवलिपन्नन्तं धम्मं लभेज्जा सवणयाए ? गोयमा । जहा पंचिदियतिरिक्खजोगिएसु जाव जे पां भंते! ओहिनाणं उप्पाडेज्जा, से णं संचाएज्जा मुंडे भविता आगाराओ अणगा रियं पव्वत्तए ? गोयमा ! अत्थेगइए संचारज्जा, अत्थेगइए णो संचाएज्जा, जे गं भंते ! संचाएजा मुंडे भविता आगाराओ अणगारियं पञ्चतए से णं णपज्जवनाणं उप्पाडेज्जा ? गोयमा ! अत्थेगइए पत्रइत्तए उप्पाडेज्जा, अत्थेiइए णो उप्पाडेज्जा, जे णं भंते! मणपज्जवनाणं उप्पाडेज्जा से णं केवलनाणं उप्पाडेज्जा ? गोयमा ! अत्थेगइए उप्पाडेज्जा अस्थेगइए णो उप्पाडेज्जा जे पां संते। केवलनाणं उप्पाडेज्जा से णं सिज्झेज्जा बुझेजा सुच्चेज्जा सन्दुक्खाणं अंतं करेज्जा ? गोयमा ! सिज्झेन्ना जात्र सम्यदुक्खाण मंतं करेज्जा, नेरइएणं भंते! नेरइएहिंतो अनंतरं उचट्टिता वाणसंतरजोइ सियवेयाणिएसु उववज्जेज्जा ? गोयमा ! जो इणट्टे समट्टे ॥ सू० ३ ॥
छाय-नैरयिकः खलु भदन्त ! नैरयिकेभ्योऽनन्तरमुद्वृत्य नैरयिकेषु उपपद्येत ? गौतम ! नायमर्थः समर्थः, नैरयिकः खलु मदन्त ! नैरधिकेभ्योऽनन्तरमुद्धृत्य अनुरकुमारेषु उपपघेत ? गौतम ! नायमर्थः समर्थः एवं निरन्तरं यावत् चतुरिन्द्रियेषु पृच्छा, गौतम ! उद्वृत्त द्वार
शब्दार्थ - (नेरइए णं संले ! नेरइएहितो अनंतरं उन्वहित्ता नेरइएस उवचज्जेज्जा ?) हे भगवन् ! नारक, नारकों से उबर कर क्या सीधा नारकों में उत्पन्न
५०३
वृत्तद्रार शब्दार्थ - (नेरइए णं भंते । नेरइ हिंतो अणतरं उच्चट्टित्ता नेर भगवन् । ना२४ नारम्भाथी निम्मीने शुं सीधा नारीभां उत्पन्न थाय छे ? (गोयमा ! णो
अबजेा ?) हे