SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ प्रयबोधिनी टीका पद १९ ० २ एकसमयेऽन्तक्रियाकरणनिरूपणम् पुढवी नेरइया एगसमएणं के ाइया अंतकिरियं पकरेंति ? हे भदन्त ! अनन्तरागताः पङ्कप्रभापृथिवी नैर यिका एकसमयेन कियन्तोऽन्तक्रियां प्रकुर्वन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं एको वा दो वा तिन्नि वा उक्कोसेणं चत्तारि' जघन्येन एको वा द्वौ वा त्रयो वा, उत्कृष्टेन चत्वारोऽनन्तरागताः पङ्कप्रभापृथिवी नैरयिका एकसमयेन अन्तक्रियां कुर्वन्ति, गौतमः पृच्छति-'अणंतरागया णं भंते ! असुरकुमारा एगसमये केवइया अंतकिरियं पकरेंति ?' हे भदन्त ! अनन्तरागता असुरकुमारा एकसमयेन कियन्तोऽन्तक्रियां प्रकुर्वन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं एको वा दो वा तिनि वा, उक्कोसेणं दस जघन्येन एको वा द्वौ वा त्रयो वा, उत्कृष्टेन तु दश अनन्तरागता असुरकुमारा एकसमयेन अन्तक्रियां कुर्वन्ति, गौतमः पृच्छति-'अणंतरागया णं भंते ! असुरकुमारीओ एगसमए केवइया अंतकिरियं पकरें ति ?' हे भदन्त ! अनन्तरागताः खलु अमरकुमार्यः एकसमयेन गौतमस्वामी-हे भगवन ! अनन्तरागत पंकप्रभा पृथ्वी के नारक एक समय में कितने अन्तक्रिया करते हैं ? भगवान्-हे गौतम ! जघन्य एक, दो अथवा तीन पंकप्रभा के अनन्तरागत नारक एक समय में अन्तक्रिया करते हैं, उत्कृष्ट चार एक समय में अन्तक्रिया करते हैं। गौतमस्वामी-हे भगवन् ! अनन्तरागत असुरकुमार एक समय में कितने अन्तक्रिया करते हैं ? भगवान्-हे गौतम ! जघन्य एक, दो अथवा तीन और उत्कृष्ट दश अनन्तरागत असुरकुमार एक समय में अन्तक्रिया करते हैं। गौतमस्वामी-हे भगवन् ! अनन्तरागत असुरकुमारियां एक समय में कितनी अन्तक्रिया करती हैं ? भगवान्-हे गौतम ! जघन्य एक दो तीन और उत्कृष्ट पांच अनन्तरागत શ્રી ગૌતમસ્વામી- હે ભગવન્ ! અનન્તરાગત પંકપ્રભા પૃથ્વીના નારક એક સમયમાં કેટલી અન્તક્રિયા કરે છે? શ્રીગવાન-હે ગૌતમ! જઘન્ય એક, બે અથવા ત્રણ પંકપ્રભાના અન તરાગત નારક એક સમયમાં અન્તક્રિયા કરે છે, ઉત્કૃષ્ટ ચાર એક સમયમાં અનક્રિયા કરે છે. A શ્રી ગૌતમસ્વામી-હે ભગવન ! અનન્તરાગત અસુરકુમાર એક સમયમાં કેટલી અન્તક્રિયા કરે છે? ભગવાન-હે ગૌતમ! જઘન્ય એક બે અથવા ત્રણ અને ઉત્કૃષ્ટ દસ અનcરાગત અસુરકુમાર એક સમયમાં અંતક્રિયા કરે છે. ગૌતમસ્વામી–હે ભગવન્ ! અનન્તરાગત સુરકુમારી એક સમયમાં કેટલી અંતક્રિયા કરે છે ? શ્રીભગવાન-હે ગૌતમ! જઘન્ય એક, બે અગર ત્રણ અને ઉત્કૃષ્ટ, પચ અનcરાગત
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy