SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ महापना णे पुच्छा' हे भदन्त ! नो भासिद्धिकः नो अभवसिद्धिकः खलु स्वपर्याय विशिष्टः सन् कियकालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-गोयमा !' हे गौतम ! 'साईए अपज्जवसिए' सादिकोऽपर्यवसितो नो भवसिद्धिक नो अभवसिद्धिको भवति, सच सिद्धएवेति भावः, 'दारं २०' विंशतितमं भवसिद्धिकद्वारं समाप्तम् । अथैकविंशतितमम् अस्तिकायद्वारं प्ररूपयितुमा-'धम्मस्थिकारणं पुच्छा' हे भदन्त ! धर्मास्तिकायः खलु धर्मास्तिकायत्वपर्याय विशिष्टः सन् कियकालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह'गोयमा !' हे गौतम ! 'सव्यद्धं, एवं जाव अद्धासमए' सद्धिाम्-सर्वकालं यावद धर्मास्तिकायो धर्मास्तिकायत्वपर्यायविशिष्टो निरन्तरमवतिष्ठने एवम्-धर्मास्तिकायोक्तरीत्या यावत्अधर्मास्तिकायः, आकाशास्तिकायः, जीवास्तिकायः, पुद्गलास्ति कायः, अद्धासमयश्च स्वस्त्र पर्याय विशिष्टः सन् सर्वकालं निरन्तरमवतिष्ठते, अद्धासमयश्च प्रवाहापेक्षया अवगन्तव्यः, 'दारं २१' एकविंशतितम् अस्तिकायद्वारं समाप्तम् । उसका कभी-अन्त नहीं होता है अगर अन्त हो जाय तो अभव्य जीय भव्य हो जाय मगर यह असंभव है। ___ गौतमस्वामी-हे भगवन ! नो भवसिद्धिक नो अभवसिद्धिक जीव कितने काल तक नो भवसिद्धिक-नो अभवसिद्धिक रहता है ? . भगवान-हे गौतम ! नो भवसिद्धिक नो अभवसिद्धिक सादि अपर्यवसित होता है, क्यों कि ऐसा जीव सिद्ध होता है । (द्वार २०) । अब इबीसवें अस्तिकाय हार की प्ररूपणा की जाती है। गौतमस्वामी-हे भगवन् ! धर्मास्तिकाय, धर्मास्तिकायत्य पर्याय से युक्त लगातार कितने काल तक रहता है ? • - भगवान्-हे गौतम ! धर्मास्तिकाय सदा काल धर्मास्तिकाय पने में बना रहता है इसी प्रकार अधर्मास्तिकाय, आकाशास्तिकाय, जीवास्तिकाय, पुद्गलास्तिकाय और अद्धासमय भी समझना चाहिए, अर्थात् ये सभी द्रव्य अनादि एवं નથી અગર અન્ન થઈ જાય તે અભવ્ય જીવ ભવ્ય થઈ જાય પણ તે અસંભવિત છે. શ્રી ગૌતમસ્વામી–હે ભગવન નોભવસિદ્ધિક, ને અભવસિદ્ધિક જીવ કેટલા સમય સુધી ભવસિદ્ધિ, ને અભાવસિદ્ધિક પણામાં રહે છે? શ્રી ભગવાન-હે ગૌતમ! ભવસિદ્ધિક, ને અભાવસિદ્ધિ સાદિ અપયવસિત હોય છે, કેમકે એ જીવ સિદ્ધ છે (દ્વાર ૨૦) હવે એકવીસમા અસ્તિકાયદ્વારની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી-હે ભગવન ! ધર્માસ્તિકાય, ધર્માસ્તિકાયત્વ પર્યાયથી યુક્ત નિરન્તર કેટલા કાળ સુધી રહે છે? શ્રી ભગવાન હે ગૌતમ! ધર્માસ્તિકાય સદાકાળ ધર્માસ્તિકાય પણામાં બની રહે છે. એજ આ પ્રકારે અધર્માસ્તિકાય, આકાશાસ્તિકાય, જુવાસ્તિકાય, પુલારિતકાય અને અદ્ધ સમય
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy