SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १८ सू० १४ भाषाहारनिरूपणम् areesकालो' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन वनस्पतिकालः - अनन्त कालपर्यन्तमित्यर्थः कायापरीतः स्वपर्यायविशिष्टो निरन्तरमवतिष्ठते, तथा च कायापरीतः कचिद् यदा प्रत्येकशरीरिभ्य उदवृत्य निगोदेषु उत्पद्यते तत्र चान्तर्मुहूर्तमवस्थाय पुनरपि प्रत्येकशरीरिषु उत्पते तदा जघन्ये नान्तर्मुहूर्तम्, उत्कृष्टेन तु पूर्वोक्तवनस्पतिकालात्मकानन्त कालपर्यन्तं ततः परमवश्यं तत उद्वर्तनासंभवात्, गौतपः पृच्छति - 'संसार अपरिते पुच्छा' हे भदन्त ! संसारापरीतः - संसारापरीतत्व पर्यायविशिष्टः सन् कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम ! 'संसार अपरिचे दुविहे पण्णत्ते' संसारापरीतो द्विविधः प्रज्ञप्तः, 'तं जहा - अणाईए वा सपज्जवसिए, अणाईए वा अपज्जवसिए' तद्यथा - अनादिको वा सपर्यवसितः अनादिको वा अपर्यवसितश्च तत्र यः कदाचिदपि नो संसारव्यवच्छेदं विधास्यति सोऽनाद्यपर्यवसितो व्यपदिश्यते, यस्तु संसार व्यवच्छेदं करिष्यति सोऽनादिसपर्यवसितो स्वामी - हे भगवन् ! काय - अपरीत कितने काल तक लगातार कायअपरीत रहता है । भगवान् - हे गौतम! जघन्य अन्तर्मुहूर्त्त तक और उत्कृष्ट वनस्पतिकाल तक अर्थात् अनन्त काल तक काम अपरीत निरन्त कायअपरीत पर्याय से युक्त रहता है । जब कोई जीव प्रत्येक शरीर से उद्वर्तन करके निगोद में उत्पन्न होता है और वहां अन्तर्मुहूर्त्त तक ठहर कर पुनः प्रत्येकशरीरी पर्याय में उत्पन्न हो जाता है, उस समय जघन्ध अन्तर्मुहूर्त होता है । उत्कृष्ट वनस्पति काल जितना अनन्त काल समझना चाहिए, उस के बाद अवश्य ही उद्वर्त्तना हो जाती है । गौतमस्वामी - भगवन् ! संसारापरीत जीव कितने काल तक संसारअपरीत पर्याय वाला रहता है ? भगवान् - हे गौतम ! संसारापरीत दो प्रकार के हैं, यथा-अनादि सान्त और अनादि अनन्त । जिसके संसार का कदापि विच्छेद नहीं होगा यह अनादि કરીને સ ́સારને પિરિમિત નથી કરેલ, તે સંસાર અપરીત કહેવાય છે. શ્રીગૌતમસ્વામી-હે ભગવન્ !કાયપરીત કેટલા કાળ સુધી નિરન્તર કાયઅપરીત રહે છે ? શ્રી ભગવાન્—ડે ગૌતમ ! જઘન્ય અન્તર્મુહૂત સુધી અને ઉત્કૃષ્ટ વનસ્પતિકાળ સુધી અર્થાત્ અનન્તકાળ સુધી કાયઅપરીત નિરન્તર કાય અપરીત પર્યાયથી યુક્ત રહે છે. જ્યારે કાઇ જીવ પ્રત્યેક શરીરથી ન કરીને નિગેાદમાં ઉત્પન્ન થાય છે અને ત્યાં અન્તર્મુહૂત સુધી રહીને પુનઃ પ્રત્યેક શરીરી પર્યાયમાં ઉત્પન્ન થઇ જાય છે, તે સમયે જઘન્ય અન્તમુહૂર્ત થાય છે. ઉત્કૃષ્ટ વનસ્પતિકાળ એટલેા અનન્તકાળ સમજવા જોઈએ, તેના પછી અવશ્ય ઉર્દૂના થાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! સ`સારઅપરીત જીવ કેટલા કાળ સુધી સસાર અપરીત પર્યાયવાળા રહે છે?
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy