SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ABAD प्रपनाने कियत्काळपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-गोयमा " हे गौतम ! 'जहण्णेणं एगं समयं, उक्कोसेणं अंतोमुहुत्त' जघन्येन एक समयम्, उत्कृष्टेन अन्तर्मुहर्त यावद भापको भापकत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, तथा चात्र भाषकस्य जघन्येन एकसमयत्वम् उत्कृष्टेन आन्तमौहर्तिकत्वञ्च वचोयोगिन इवावगन्तव्यम्, गौतमः पृच्छति'अभासए णं पुच्छा' हे भदन्त ! अभापकः खलु अभापत्वपर्याय विशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'अभा. सए तिविहे पण्णत्ते' अभापकस्त्रिविधः प्रज्ञप्तः, 'तं जहा-अगाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए, साइए वा सपजासिद तद्यथा-अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः, सादिको वा सपर्यवसितश्च, तत्र या कदाचिदपि न भापकत्वं प्राप्स्यति सोऽ. नाद्यपर्यवसितो व्यपदिश्यते, यस्तावद् भापकत्वं प्राप्स्यति सोऽनादिसपर्यवसितः, यस्तु भाषको भूत्वा पुनरपि अभापको भवति स सादिसपर्यवसित उच्यते 'तत्थ णं जेसे साइए वा सपज्जवसिए से जहणणेणं अंतोमुहुत्तं, उक्कोसेणं वणप्फइकालो' तत्र-अनाद्यपर्यवसित-अनादि सपर्यवलित-सादिसपर्यवसितेपु मध्ये खलु योऽसौ सादिसपर्यवसितोऽभाषको भवति स गौतमस्वामी प्रश्न करते हैं-भगवन् ! भाषक जीव निरन्तर कितने काल तक भाषक पर्याय से युक्त रहता है ? ___ भगवान्-हे गौतम ! जघन्य एक समय तक, उत्कृष्ट अन्तर्मुहर्त तक भाषक जीव लगातार भाषक पर्याय से युक्त बना रहता है। यहां भाषक का जघन्य एक समय तक और उत्कृष्ट अन्तर्मुहर्त तरु निरन्तर रहना जो बतलाया गया है, वह वचनयोगी को अपेक्षा से समझना चाहिए। गौतमस्वामी-हे भगवन् ! अभाषक जीव अभाषक पर्याय वाला निरन्तर कितने काल तक रहता है ? ___ भगवान-हे गौतम ! अभाषक तीन प्रकार के होते हैं, यथा-अनादि अपर्यवसित, अनादि सपर्यवसित, और सादि सपर्यवसित, जिसने अतीत कालमें આવિદ્વાની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી–હે ભગવન ! ભાષક જીવ નિરન્તર કેટલા સમય સુધી ભાષક પર્યાયથી યુક્ત રહે છે? શ્રી ભગવાન હે ગૌતમ ! જ ન્ય એક સમય સુધી, ઉત્કૃષ્ટ અત્તમુહૂર્ત સુધી ભાષક જીવ નિરન્તર ભાષક પર્યાયથી યુક્ત બની રહે છે. અહીં ભાષકનું જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ અન્તર્મુહૂર્ત સુધી નિરન્તર રહેવાનું જે બતાવ્યું છે, તે વચનયાગની અપેક્ષાએ સમજવું જોઈએ. શ્રી ગૌતમસ્વામી-હે ભગવન ! અભાષક જીવ અભાષક પર્યાયવાળા નિરન્તર કેટલા સમય સુધી રહે છે? શ્રી ભગવાન-હે ગૌતમ ! અ ભાષક ત્રણ પ્રકારના હોય છે–જેમ કે-અનાદિ, અપય"
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy