SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ५५० कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! आहा. रए दविहे पण्णत्ते' आहारको द्विविधः प्रज्ञप्तः, 'तं जहा-छउमत्थ आहारए य केवलिआहारए ___य तद्यथा-छद्मस्थाहारकश्च केवल्याहारकश्च, तत्र गौतमः पृच्छति-'छउमत्थ आहारए णं भंते ! छउमत्थआहारएत्ति कालओ केवच्चिरं होइ ?' हे भदन्त ! छमस्थाहारक: खलु 'छद्मस्थाहारक' इति-छद्मस्थाहारकत्वपर्याय विशिष्टः सन् कालत:-कालापेक्षया झियच्चिरं-क्रियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं खुट्टागभवग्गहणं दुसमयऊणं' जघन्येन क्षुल्लकभवग्रहणं द्विप्तमयोनं यावत्, क्षुल्लकमवग्रहणश्च पट्पञ्चाशदधिक शतद्वयावलिकारूपं बोध्यम्, 'उकोसेणं असंखेज्ज कालं' उत्कृष्टेन असंख्येयं कालं यावत् छद्मस्थाहारकश्छद्मस्थाहारकत्वपर्यायविशिष्टः सन् निरन्तरमवतिष्ठते, तथा चात्र यचपि चतुः सामयिकी पञ्चसामयिकी च विग्रहगति भवति तथापि वाहुल्येन द्विसामायिकी त्रिमामयिकी वा प्रवर्तते न चतुः सामयिकी पञ्चसामयिकी गोतमस्वामी-भगवन् ! आहारक जीव लगातार कितने समय तक आहा रक पनेमें रहता है ? भगवान्-हे गौतम! आहारक जीव दो प्रकार के होते हैं, वे इस प्रकार छद्मस्थ आहारक और केवली आहारक। गौतमस्थामी-हे भगवन् ! छद्मस्थ आहारक निरन्तर कितने काल तक छद्मस्थ आहारक रहता है ? भगवान्-हे गौतम! जघन्य दो समय कम क्षुद्र भवग्रहण जितने काल तक छद्मस्थ आहारक लगातार छद्मस्थ आहारक पनेमें रहता है । क्षुद्र भव या क्षुल्लक भवग्रहण दो सौ छप्पन आवलिका रूप समझना चाहिए। उत्कृष्ट असंख्यात काल तक छदमस्थ आहारक निरन्तर छदमस्थ आहारक रहता है। विग्रहगति यद्यपि चार और पांच समय की भी होती है, तथापि बहुता શ્રી ગૌતમસ્વામી–ભગવદ્ ! આહાર જીવ નિરન્તર કેટલા સમય સુધી આહારક પથામાં શ્રી ભગવા–હે ગૌતમ ! આહારક જીવ બે પ્રકારના હોય છે. તે આ પ્રકારે–છદ્મસ્થ આહારક અને કેવલી આહારક. શ્રી ગૌતમસ્વામી–હે ભગવન ! છદ્મસ્થ આહારક નિરન્તર કેટલા કાળ સુધી જ આહારક પણામાં રહે છે? શ્રી ભગવાન ગૌતમ ! જઘન્ય બે સમય ઓછા ક્ષદભવ ગ્રહણ જેટલા સ. છમસ્થ આહારક નિરન્તર છદ્મસ્થ આહારક પણામાં રહે છે. મુદ્દભવવા ક્ષુલ્લક થss બસે છપન આવલિકારૂપ સમજવું જોઈએ. ઉત્કૃષ્ટ અસંખ્યાતકાળ સુધી મને રક નિરન્તર છદ્મસ્થ આહારક રહે છે. વિગ્રહગતિ યદ્યપિ ર ર અને પાંચ સમયની પણ હોય છે. છતાં પ બને બહુતાયતથી
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy