SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४५ प्रमेयबोधिनी टीका पद १८ सू० १२ संयतद्वानरूपणम् यस्तावत् नो संयतः नो असंयतः नो संयतासंपतो वा भवति स खलु स्वपर्यायविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरसवतिष्ठते ? इति पृच्छा, भगवानाह-'गोया ! हे गौतम ! 'साईए अपज्जयसिए' साघपर्यवसितः खलु नो संयतो नो असंयतो नो संयतासंयतो भवति, तथा च यस्तात् न संपतो नाप्यसंयतो भवति स सिद्ध इति साधपर्यवसितो विज्ञेयः 'दारं १२' द्वादशं संयतद्वारं समाप्तम्, ___ अथ त्रयोदशमुपयोगद्वारं प्ररूपयितुमाह-'सागारोवओगोवउत्ते णं भने ! पुच्छा' हे भदन्त ! साकारोपयोगोपयुक्तः खलु साकारोपयोगविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवा नाह-'गोयमा !' हे गौतम ! 'जहण्णेणं उकोसेणं अंतोसुहत्तं' जघन्येन उत्कृष्टेन चापि अन्तर्युहूर्त यावद् साकारोपयुक्तः साकारोपयोगविशिष्टः सन् निरन्तरमवतिष्ठते, एवम्-'अणागारोवउत्तेवि, एवं चेव' अनाकारोपयुक्तो ऽपि अनाकारोपयोगविशिष्टः सन् जघन्येन उत्कृष्टेनापि अन्तर्मुहूर्त यावत् निरन्तरमवतिष्ठते, शिलने काल तक अपने इस पर्याय से युक्त बना रहता है ? भगवान-हे मौतम! सादि अनन्त है, अर्थात् जो संयत भी नहीं, असंयत भी नहीं और संयतासंधत भी नहीं ऐसा जीव सिद्ध ही होता है और सिद्ध पर्याय सादि अनन्त है। (छार १२) गौतमस्वामी-हे भगवन् ! साकार उपयोग बाला जीव निरन्तर साकार उपयोग बाला तिने काल तक बना रहता है ? सगवान-हे गौतम ! जघन्य भी अन्तर्मुहर्त तक और उत्कृष्ट भी अन्तर्महर्त तक साकारोपयोग वाला जीव लगातार साकारोपयोग से युक्त बना रहता है। इसी प्रकार अनाकार उपयोग याला भी जघन्य और उत्कृष्ट अन्तर्मुहर्त तक अनाकारोपयोग से युक्त रहता है। छमस्थ जीवों का उपयोग, चाहे वह साकारो. શ્રી ગૌતમસ્વામી-હે ભગવન સંયત, અસંયત, સંયતાસંયત જીવ કેટલા સમય સુધી પોતાના આ પર્યાયથી યુક્ત બની રહે છે ? શ્રી ભગવાન–હે ગૌતમ ! સાદિઅનન્ત છે. અર્થાત્ જે સંયત પણ નહીં અસંયત પણ નહીં અને સંયતાસંયત પણ નહીં, એવા જીવ સિદ્ધ જ હોય છે અને સિદ્ધ પર્યાય सामनन्त छे. (६२ १२) શ્રી ગૌતમસ્વામી-હે ભગવન ! સાકાર ઉપગવાળા જીવ નિરન્તર સાકાર ઉપગવાળા કેટલા કાળ સુધી બની રહે છે? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય પણ અન્તર્મુહૂર્ત સુધી અને ઉત્કૃષ્ટ પણ અન્તમુહૂર્ત સુધી સાકારપગવાળા જીવ નિરન્તર સાકારે પગથી યુક્ત બની રહે છે. એ પ્રકારે અનાકાર ઉપગવાળા પણ જઘન્ય અને ઉત્કૃષ્ટ અન્તર્મુહૂર્ત સુધી અનાકારગથી યુક્ત રહે છે. છદ્મસ્થ અને ઉપગ પછી તે સાકારે પગ હોય અથવા
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy