SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४५६ मापनासूत्र वा स सलेश्यः खलु 'सलेश्य' इति-सलेश्यत्व पर्याय विशिष्टः सन् कालापेक्षया कियकालपर्यन्तं निरन्तरमवतिष्ठते ? इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम ! 'सलेस्से दुविहे पण्णत्ते' सलेश्यो द्विविधः प्रज्ञप्तः 'तं जहा-अणादीए वा अपजवसिए, भणादीए वा सपज्जवसिए' तद्यथा-अनादिको वा अपर्यवसितः, अनादिको वा सपर्यवसितः, तत्र यः खलु कदाचिदपि न संसारव्यवच्छेदकर्ता भवति सोऽनादिरपर्यवसितो व्यपदिश्यते, यन्तु संसार पारगासी भवति सोऽनादि सपर्यवसितो व्यपदिश्यते, गौतमः पृच्छति-'कण्हलेस्से णं भंते ! कण्हलेस्सेत्ति कालओ केवचिरं होइ ?' हे भदन्त ! कृष्णलेश्यः खलु 'कृष्णलेश्य' इति-कृष्णलेश्यत्वपर्यायविशिष्टः सन् कालत:-कालापेक्षया किच्चिरं-किरकालपर्यन्तं भवति ? अवतिष्ठते ? भगवानाह-'गोयमा !' हे गीतम ! 'जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तममहिआई' जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन त्रयस्त्रिंशत् सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि यावत् कृष्ण लेश्यः कृष्णले श्यत्वपर्यायविशिष्टः सन् गौतमस्वामी-हे भगवन् ! सलेश्य अर्थात् लेश्यावान् जीव कितने काल तक सलेश्यबना रहता है ? भगवान्-हे गौतम ! सलेश्य जीव दो प्रकार के होते हैं, वे इस प्रकार हैंअनादि अपर्यवसित और अनादि सपर्यवसित । इनमें से जिस जीव के संसार अर्थात् जन्म-मरण का कभी अन्त नहीं आता, वह अनादि अपर्यवसित कह लाता है और जो संसारपारगामी हो वह अनादि सपर्यवसित कहा जाता है। ____ गौतमस्वामी- भगवन् ! कृष्णलेश्या वाला जीव कितने काल तक कृष्ण लेश्या वाला निरन्तर बना रहता है ? भगवान्-हे गौतम ! जघन्य अन्तर्मुहर्त तक, उत्कृष्ट अन्तमुहर्त अधिक तेतीस सागरोपन तक कृष्णलेश्या वाला लिरन्तर कृष्णलेश्या वाला रहता है। દ્વારની પ્રરૂપણ કરાય છે. શ્રીગૌતમસ્વામી-હે ભગવન ! સલેશ્ય અર્થાત લેશ્યાવાન છવ કેટલા કાળ સુધી સલેશ્ય બની રહે છે ? શ્રીભગવાન–હે ગૌતમ ! સલેશ્ય જીવ બે પ્રકારના હોય છે, તે આ પ્રકારે-અનાદિ સપર્યવસિત, અને અનાદિ અપર્યાવસિત, તેમાંથી જે જીવનો સંસાર અર્થાત જન્મ મરણને ક્યારેય અંત નથી આવતે તે અનાદિ અપર્યવસિત કહેવાય છે અને જે સંસાર પારગામી છે તે અનાદિ સપર્યવસિત કહેવાય છે. શ્રીગૌતમસ્વામી–હે ભગવન્! કૃણાલેશ્યા વાળા જીવ કેટલા સમય સુધી કૃષ્ણલેશ્યા વાળા નિરન્તર બની રહે છે ? શ્રીભગવાન હે ગૌતમ ! જઘન્ય અત્તમુહૂર્ત સુધી, ઉત્કૃષ્ટ અતિમુહૂર્ત અધિક 3 તેત્રીસ સાગરેપમ સુધી કૃષ્ણલેશ્યાવાળા નિરન્તર કૃણલેશ્યાવાળા રહે છે. તિય અને
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy