SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३९५ प्रमैयबोधिनी टीका पद १८ सू० ६ वेदद्वारनिरूपणम् यितुमाह-इस्थिवेदेणं भंते ! इत्थिवेदेत्ति कालमो केवच्चिरं होई ?' हे भदन्त ! स्त्रीवेदः खलु 'स्त्रीवेद' इति-स्त्री वेदत्वपर्यायविशिष्टः सन् काला:-कालापेक्षया किर्याधर-कियका लपर्यन्तमव्यवच्छेदेन भवति-अबतिप्ठने ? भगवान प्रथम प्रशारमाह-'गोधमा !' हे गौतम ! __ 'एगेणं आदेसेणे जहणेणं एक समय, उकोसेणं दसुत्तरं पलि भोवम मयं पुयकोडि पुतन मन्महियं ?' एकेन आदेशेन भङ्गेन प्रकारे नेत्यर्थः, जघन्येन एक समयम, उत्कृष्टेन दशोत्तरं पल्योपभशतं पूर्वकोटीपृथक्त्वाभ्यधिकं यावत् कश्चित् स्त्रीवेदको जीवः स्त्रीवेदकत्वपर्यायविशिष्टः सन् भवतिष्ठो ___ अब द्वितीयं प्रमारं प्ररूपयितुमाह-एगेणं आदेरेणं जहण्णेणं एग समयं उक्कोसेणं अठाररापलिभोवमाइं पुत्र कोडिपुत्तममदियाई २' एकेन-द्वितीयेनेत्यर्थः, आदेशेनप्रकारेण जयन्येन एक समयम्, उत्कृष्टेन अष्टादशपल्योपमानि पूर्वकोटी पृथक्त्वाभ्यधिकानि यावत् स्त्रीवेदकः कश्चित् स्त्री देदकत्वपर्यायविशिष्टः सन् अवतिष्ठने वथाचात्र सर्वत्रापि जघन्येन समयमात्रमवसेयम्-तथाहि-काचिद् वनिता उपशनश्रेण्या वेदत्रयोपशमसपर्यवसित सवेदक का सिद्ध होता है स्त्री वेद के विषय में पांच आदेश अर्थात् पांच अपेक्षाएं या प्रकार हैं। उनका निरूपण किया जाता है:. गौतमस्वामी-हे भगवन् ! स्त्री वेदी जीद कितने काल तक निरन्तर स्त्री वेदी बना रहता है ? . भगवान्-हे गौलम ! एक प्रकार से जघन्य एक समय तक और उत्कृष्ट पूर्वकोटि पृथक्त्व (दो करोड पूर्व से लगाकर नौ करोड पूर्व तक) अधिक एक सौ दश पल्योपम तक कोई स्त्रीवेदी जीव निरन्तर स्त्री वेदी बना रहता है (१) दूसरा प्रकार दिखलाते हैं एक आदेश से जघन्य एक समय तक और उस्कृष्ट पूर्वकोटि पृथक्त्व अधिक अठारह पल्यापम तक कोह स्त्रीवेदी जीव स्त्रीवेदी लगातार बना रहता है। कोई स्त्री उपशमश्रेणी में नीनों वेदों का उपशम સ્ત્રીવેદના વિષયમાં પાંચ આદેશ અર્થાત્ પાંચ અપેક્ષાઓ અગર પ્રકાર છે. તેના नि३५ ४२राय छे. શ્રી ગૌતમસ્વામી–હે ભગવન્! સ્ત્રવેદી જીવ કેટલા કાળ સુધી નિરન્તર સ્ત્રીવેદી બની રહે છે - શ્રી ભગવાન–હે ગૌતમ ! એક પ્રકારથી જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ પૂર્વ કેટિ પૃથકત્વ (બે કરેડ પૂર્વથી આર ભીને નવ કરોડ પૂર્વ સુધી) અધિક સેશ પલ્યોપમ સુધી કોઈ સ્ત્રીવેદી જીવ નિતર સ્ત્રીવેદી બની રહે છે. (1) બીજો પ્રકાર બતાવે છે–એક આદેશથી જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ પણ. કેટિ પૃથકત્વ અધિક અઢાર પોપમ સુધી કે સ્ત્રીવેદી જીવ સ્ત્રીવેદી નિરન્તર બની રહે છે. કેઈ સ્ત્રી ઉપશમ શ્રેમા ત્રણે વેદને ઉપશમ કરીને અવેદક પર્યાય પ્રાપ્ત કરી લે.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy