SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ કેટર प्रज्ञापनास तिष्ठते, "एवं आउकाइए वि' एवम् वादरपृथिवी कायिकपर्याप्तोक्तरीत्या अकायिकोऽपि बादरपर्याप्तः स्त्रपर्यायेण जघन्येन अन्तर्मुहुर्तम् उत्कृष्टेन संख्येयानि वर्षसहस्राणि यावद् अवतिष्ठते, गौतमः पृच्छति - 'तेउकाइय पज्जत्तष् णं भंते ! तेउकाइय पृञ्जत्तएत्ति पुच्छा' हे भदन्त ! तेजस्कायिक बादरपर्याप्तकः खलु 'तेजस्कायिकपर्याप्तकः' इति घाटरते मस्काकिकत्वविशिष्टः सन् कालापेक्षया कियत्कालपर्यन्तमवतिष्ठते ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम! 'जणेणं अंतोसुहुत्त उक्को सेणं संखिज्जाई राईदियाई' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन संख्येयानि रात्रिन्दिवानि यावत्, तेजस्कायिक वादरपर्याप्तकः स्वपर्यायेण अवतिष्ठते, गौतमः पृच्छति - 'वाउकाइय पणस्सइकाइयपत्तेपसरीर बादरचणकइकाइए पुच्छा' वादश्वायुकायिक वनस्पतिकायिक प्रत्येकशरीर बादरवनस्पतिकायिकाः कियत्कालं यावद् अव्यवच्छेदेन स्वस्त्रपर्यायापेक्षया अवतिष्ठन्ते ? इति पृच्छा, भगवानाह - 'गोयमा !' हे गौतम ! ' जहणेणं अतो मुहुत्त' उक्कोसेणं संखेज्नाई वाससहस्साई' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन संख्येयानि वर्षसहस्राणि याग्द् बादरवायुकायिकादयोऽन्यवच्छेदेन इसी प्रकार बादर अकायिक पर्याप्त जीव भी जघन्य अन्तर्मुहूर्त तक और उत्कृष्ट संख्यात हजार वर्ष तक बादर अष्कायिक पर्याय से युक्त बना रहता है। गौतमस्वामी - हे भगवन्- तेजस्कायिक बादर पर्याप्त जीव कितने काल तक तेजस्कायिक बादर पर्याप्त पर्याय से रहता है ? भगवान् - हे गौतम ! जघन्य अन्तर्मुहूर्त्त तक, उत्कृष्ट संख्यात रात्रि - दिन तक तेजस्कायिक बादर पर्याप्त जीव अपने वादर तेजस्कायिक पर्याप्त पर्याय में रहता है । गौतमस्वामी - हे भगवन् ! बाद वायुकायिक, वनस्पतिकायिक तथा प्रत्येक कशरीर बादर वनस्पतिकायिक कितने काल तक निरन्तर अपने-अपने पर्याय से युक्त रहते हैं ? भगवन्- हे गौतम! जघन्य अन्तर्मुहूर्त्त तक और उत्कृष्ट संख्यात हजारवर्ष બાદર અપ્કાયિક પર્યાપ્ત જીવ પણ જઘન્ય અન્તર્મુહુર્ત સુધી અને ઉત્કૃષ્ટ સખ્યાત હજાર વર્ષો સુધી ખાદર અાયિક પર્યાયથી યુક્ત બની રહે છે. શ્રી ગૌતમસ્વામી હે ભગવન્ । તેજાયિક માઢર પર્યાપ્ત છત્ર કેટલા સમય સુધી તેજસ્કાયિક ખાદર પર્યાપ્ત પણામાં રહે છે ? શ્રી ભગવાન્—હે ગૌતમ । જઘન્ય અન્તર્મુહૂત' સુધી, ઉત્કૃષ્ટ સ'ખ્યાત રાત્રિ-દિન સુધી તેજસ્કાયિક ખાદર પર્યાપ્ત જીત્ર પેાતાના ખાદર તેજસ્થાયિક પર્યાપ્ત પર્યાયમાં રહે છે. T શ્રી ગૌતમસ્વામી-હે ભગવન્ ! ખાદર વાયુકાયિક, વનસ્પતિકાયિક, તથા પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક કૈટલા સમય સુધી નિરન્તર પાતપાતાના પર્યાયથી યુક્ત રહે છે? શ્રી ભગવાન-ડે ગૌતમ । જઘન્ય અન્ત`દ્ભૂત સુધી અને ઉત્કૃષ્ટ સ ખ્યાત હજાર વ સુધી માદર વાયુકાયિક આદિ નિરન્તર પોતપોતાના પર્યાયથી યુક્ત ખની રહે છે.
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy