SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७८ प्रापमा सागरोवमकोडाकोडीयो' जघ येन अन्तर्मुहुर्तम् उत्कृष्टेन सप्तति सागरोपमकोटीकोटी वित् पृथिवी कायिकवादरो बादरपृथिवीकायिकत्वपर्यायेण निरन्तरमवतिष्ठते, 'एवं बादर. आउकाइए वि वायरतेउकाइए वि वायरवाउकाइए वि' एवम्-चादर पृथिवीकायिकोक्तरीत्या बादराकायिकोऽपि बादरातेजस्कायिकोऽपि बादरवायुकायिफोऽपि स्वस्वपर्यायेण निरन्तरं जघन्येन अन्तर्मुहूर्तम्, उत्कृप्टेन सप्तति सागरोपमकोटीकोटी विद्भवतिष्ठते, गौतमः पृच्छति-'बायरवणप्फइकाइप, वायरवणप्फइकाइएत्ति पुच्छा' हे भदन्त ! यादवनस्पतिका यिकः 'वादरवनस्पतिकायिक' इति-चादरवनस्पतिकायिकत्वपर्यायविशिष्टः सन् कालापेक्षया निरन्तरं फियत्कालपर्यन्तमवतिष्ठते ! इति पृच्छा, भगवानाह-'गोयमा !' हे गौतम । 'जहपणेणं अंतोमुहुत्त, उक्कोसेणं असंखेज्नं कालं जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन असंख्येयं कालं यावत्, वादरवनस्पतिकायिकः स्वपर्याय विशिष्टः सन् निरन्तरमवतिष्ठते, असंख्येयकालमेर पूर्वोक्तरीत्या प्ररूपयितुमाह-'जाव खेत भो अंगुलस्स असंखेजइभ गं' यावत्-असंख्येया उत्सर्पिण्यवसर्पिण्यः कालापेक्षया वोध्याः, क्षेत्रत:-क्षेत्रापेक्षया तु अङ्गुलस्य असंख्येयभागः भगवान-हे गौतम जघन्य अन्तर्मुहर्त उत्कृष्ट सत्तर कोडाकोड़ी सागरोपम तक वादपृथ्वीकायिक जीव निरन्तर चादरपृथ्वीकायिक पर्याय वाला यना रहता है इसी प्रकार चादर अपकायिक, चादर तेजस्कायिक, और बादर वायुकायिक जीव भी निरन्तर अपने-अपने पर्याय से युक्त बना रहता है । गौतमस्वामी-हे भगवन् ! बादर बनस्पतिकायिक जीव कितने काल तक घादर वनस्पतिकायिक पनेमें लगातार बना रहता है ? भगवान्-हे गौतम ! जघन्य अनन्तमहततक, उत्कृष्ट असंख्यात काल तक यादर वनस्पतिकायिक जीव बादर वनस्पतिकायिक रूप में निरन्तर रहता है । पूर्वोक्त प्रकार से असंख्शत काल का स्पष्टीकरण करते हैं-यावत् क्षेत्र से अगुल के असंख्यातवें भाग, अर्थात काल को अपेक्षा असंख्यात उत्सर्पिणी-अप શ્રી ભગવાન હે ગૌતમ! જઘન્ય અન્નહર્તા, ઉત્કૃષ્ટ સત્તર કોડીકેડી સાગરોપમાં સુધી બાદરપૃથ્વીકાયિક જવ નિરન્તર બાદરપૃથ્વીકાયિક પર્યાયવાળા બની રહે છે. એજ પ્રકારે બાદરઅપકાયિક, બાદરતેજસ્કાલિક અને બાદરવાયુકાયિક જીવ પણ નિરન્તર પ તપતાના પર્યાયથી યુક્ત બની રહે છે. શ્રી ગૌતમસ્વામી–હે ભગવન | બાદરવનસ્પતિકાયિક જીવ કેટલા સમય સુધી * વનસ્પતિકાયિકપણાથી નિરન્તર બની રહે છે? શ્રી ભગવાન-હે ગૌતમ! જઘન્ય અનર્મહત સુધી, ઉત્કૃષ્ટ અસંખ્યાતકાળ સુધી બાદરવનસ્પતિકાયિક જીવ બાદરવનપતિકાયિક રૂપમાં નિરનર બની રહે છે. પ્રકારથી અસ ખ્યાતકાળનું સ્પષ્ટીકરણ કરે છે–ચાવતું ક્ષેત્રથી અંગુલને અસયા અર્થાત કાળની અપેક્ષાએ અસ ખ્યાત ઉત્સર્પિણી–અવસર્પિણી કાળ સુધી અને અપેક્ષાએ અંગુલના અસંખ્યામા ભાગમાં જેટલા આકાશપ્રદેશે છે, તેમને એક-એક ना. યમાં
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy