SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७६ प्रापनाने यिकवनस्पतिकायिकानाम् एवञ्चैव-पूर्वोक्तरीत्यैव स्पस्वपर्यायेण जयन्येनोत्कृप्टेन चान्त मुहर्तम् यथा औधिकानामवस्थानमुक्तं तथा बोध्यम्, तथा च सूक्ष्माः सामान्येन पृथिवी. कायिकादि विशेपण विशिष्टाश्च पर्याप्ता:-अपर्याप्ताश्चाव्यवच्छेदेन सवन्तो जघन्येन उत्कृप्टेन वा अन्तर्मुहूर्तकालं यारद् अवति ठन्ते न ततः परमपि इत्यभिप्रायेण जघन्यत उत्कृष्टतोऽन्तमुहर्तमुक्तम्, गौतमः पृच्छति-'बायरे णं भंते ! वायरेत्ति कालओ केवञ्चिरं छोइ ?' हे भदन्त ! बादरः खलु जीयो 'बादर' इति-वादरत्वपर्यायविशिष्टः सन् कालतः-कालापेक्षया अव्यवधानेन कियच्चिरं-क्रियत्कालपर्यन्तम् भवति-अतिष्ठते ? भगवानाद-'गोयमा !' हे गौतम !' 'जहण्णेणं अंतोमुटुत्तं, उकोसेणं असंखेज्जं कालं' जघन्येन अन्तर्मुहूर्तम्। उत्कृष्टेन असंख्येयं कालं यावद् बादरो जीवो वादर पर्यायेण निरन्तर अवतिप्ठते, असंख्येयकाळमेव प्ररूपयितुमाह-'असंखेज्जाओ उसाप्पिणिओ सप्पिणीयो कालओ' असंख्येया उत्सपिण्यवसर्पिण्यः कालतः-कालापेक्षया अवसेयाः, 'खेत्त भो अंगुलस्स असंखेजड़भाग' क्षेत्रत:-क्षेत्रापेक्षया अमुलस्य असंख्येयतमो भागोऽवसेयः, तथाचागुलस्यासंख्येयतमे और वनस्पति कायिक जीवों का कथन भी ऐसा ही जानना चाहिए । वे भी जघन्य और उत्कृष्ट अन्तर्मुहर्त तक लगातार अपने पर्याय में रहते हैं. अतः उनका कथन औधिकों के समान ही समझ लेना चाहिए । इस प्रकार सूक्ष्म सामान्य रूप से पृथ्वीकायिक आदि विशेषणों से विशिष्ट पर्याप्त और अपर्याप्त लगातार जघन्य और उत्कृष्ट अन्तर्मुहूर्त तक रहते हैं, इससे अधिक नहीं, इस अभिप्राय से जघन्य और उत्कृष्ट अन्तर्मुहर्त कहा है। गौतमस्वामी-हे भगवन ! बाद जीव कितने काल तक वादर पर्याय वाला रहता है ? भगवान्-हे गौतम ! जघन्य अन्तर्मुह पर्वन्त एवं उत्कृष्ट असंख्यात काल तक। वह असंख्यात्त काल काल से असंख्याल उत्सारिणी-अवसर्पिणी समझना चाहिए क्षेत्र की अपेक्षा ले अंगुल का असंख्यातवां भाग जानना चाहिए, अर्थात् જ પિતાપિતાના પર્યાયમાં રહે છે. પર્યાપ્ત સૂફમ પૃથ્વીકાયિક, અપૂકાયિક, તેજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક, જેનું કથન પણ એવું જ જાણવું જોઈએ. તેઓ પણ જઘન્ય અને ઉત્કૃષ્ટ ચન્તમુહૂર્ત સુધી નિરન્તર પિતાના પર્યાયમાં રહે છે, તેથી તેમનું કથન ઔવિકેના સમાન જ સમજી લેવું જોઈએ. એ પ્રકારે સૂક્ષ્મ સામાન્ય રૂપથી પૃથ્વીકાયિક આદિ વિશેષણોથી વિશિષ્ટ પર્યાપ્ત અને અપર્યાપ્ત નિરન્તર જઘન્ય અને ઉત્કૃષ્ટ અન્તર્મુહૂર્ત સુધી રહે છે, તેનાથી અધિક નહીં એ અભિપ્રાયથી જઘન્ય અને ઉત્કૃષ્ટ અ-તમુહૂર્ત કહ્યું છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ 'બાદર છવ કેટલા કાળ સુધી બાકર પર્યાયવાળા રહે છે ? શ્રી ભગવાન છે ગૌતમ ! જઘન્ય અન્તર્મુહૂર્ત અને ઉત્કૃષ્ટ અસંખ્યાતકાળ સુધી, તે અસંખ્યાતકાળ કાળથી અસંખ્યાત ઉત્સર્પિણ-અવસર્પિણી પર્યન્તને સમજે જોઈએ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy